________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
का
लोपेक्षया स्तोकेनैव कालेनानन्तपदं प्राप। अत्रैवचाजिनप्रथमगणधरकादमगिरिनामानश्चतुविशतिमहात्मानो मुक्तिं प्राप्ताः । इहैव वर्तमानकाले प्रथमजिनस्य प्रथमगणधरपुण्डशरीकश्चैत्रशुक्लपूर्णिमायां पञ्चकोटिभिर्मुनिभिस्सह स्वर्गतिं गतस्तेनैव पुण्डरीकगिरिरित्ययं ।
कथ्यते । पुनश्च कोटिद्वयमुनिपरिवारेण परिवृतो फाल्गुनशुक्लदशम्यां नमिर्विनमी च विद्याधरराजर्षिरस्मिन् श्रीशिद्धशैले शिवपुरि प्रतिगतः । तयोश्च चतुःषष्टिसंख्याकाः
राजपुत्र्यः चैत्रशुक्लदशम्यामस्मिन् विमलगिरी अनशनेन देहं परित्यज्य शिवपुरं याताः । |तेनायं गिरिः शिवपुरनगरारोहणे सोपानखडशो वाच्यः । पापमलापहारणे च नीख K|| दिमं ज्ञेयम् । तेनैव विमलगिरिः कथ्यते । पापारिंगजने चायं सूरवदस्ति । तेनैवायं । |||शत्रुञ्जय इति कथ्यते । अत एव मनुष्यदेहं प्राप्य येनास्मिन् शत्रुञ्जयतीर्थ गत्वा आदिजि-17 K/नस्य भक्तिपूर्वकमर्चनादिकं न कृतं स तु नररूपेण पशुरेवास्ति । तस्य एव मानुषं जन्म
॥६
॥
For Private and Personal Use Only