________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
| क्षोभितोपि त्वं प्रतिज्ञातः किंञ्चिदपि न चलितोसि अतस्त्वां क्षोभयितुं त्रिलोक्यां कोपि | न समर्थः । हे जगत्प्रभुकुलावतंस ! हे वीर ! त्वयैवेयं भूमिः रत्नसूरिति सत्यं नाम बिभर्ति | इत्थं तयोस्तुवयोर्देवेन्द्रः स्वयमुपागत्य जयजयति शब्दमुच्चरन् पुष्पाणि ववर्ष । तदाकृता
र्थतामप्राप्तोर्वशी इन्द्रेण सोपहासं निरीक्षिता सती तत्पुरतो नृपगुणान् जगौ इन्द्रोपि तुष्ट| मनास्तस्मै नृपतये कुंडलाङ्गदहारादिकं दत्वा प्रणम्य च ताभ्यां सह स्वर्गलोकं ययौ । | सूर्ययशोऽपि सत्यप्रतिज्ञः प्रमुदितस्सन् सन्नीत्या पृथ्वी पालयति स्म । अथ स राजा भरते |शवत् भूमि जिनगृहमंडितां कुर्वन् जिनधर्म प्रवर्तयन् नित्यं चतुर्दश्यष्टमीश्रीपर्वादिक
माराधयामास । तथा च व्रतधारिणः श्रावकान् भोजनाच्छादनादिभिर्बहुशः पूजयामास | पूर्व भरतेन कांकिणीरत्नरेखाभिश्चांकिताः श्रावकाः पुनः स्वर्णरेखाभिरनेनाङ्किताः कृताः ।
॥३९ ।। K | अस्य राज्ञो उदारचरिताः बहवो कुमारा आसन् । यथा ऋषभस्वामिनः प्रभावात् इक्ष्वाकुवंश ||
For Private and Personal Use Only