________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या.
तो विलक्षीभूय गंगा यावद्धलते तावदिन्द्र समुपतस्थौ उक्तं च “ आयाहि भगवति । गंगे ! शाधि च किं कार्यमस्ति भवत्याः' गंगयोक्तं भो इन्द्र ! त्वं साम्राज्यमदेनोन्मसो
सि अस्मासु तव कि प्रयोजनं ? यतः प्रत्युत्थानादिकमापि न करोषि--इन्द्रेणोक्तं 'भगवति! Kक्षमस्वेदानी मया भवत्या एव चिन्ता क्रियते-गंगयोक्तं 'का सा चिन्ता?' इन्द्रः कथयति।
मर्त्यलोकवासिनो नराः स्त्रीहत्यादीन् महापापानपि विधाय त्वयि स्नात्वा तानि सर्वाणि KI तुभ्यं समर्प्य प्रतियान्ति वं तु तान् पापान कुत्र क्षिपसि? इति श्रुत्वा गंगोवाच । । RI मया सर्वानि पापानि विष्णोः पादयोः प्रक्षिप्यन्ते । यतः “विष्णुपादोदकी।
गङ्गेति' स्मृत्यन्तरे उक्तं । तेषां पापानाञ्च परमेश्वरपादस्पर्शनान्मुक्तिर्भवति इति । श्रुत्वेन्द्रः प्राह 'गंगे मैवं ब्रूहि तवेदं वाक्यन्तु भ्रान्तिमूलकमेव यतो कौरव । पांडवानां युद्धे यदा पांडवाः स्वबलमप्रशंसन् तदा कृष्णेनोक्तं भवद्भिरहंकारो न
For Private and Personal Use Only