SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधस्य महात्मनो दर्शनार्थं सहस्रशो नेत्राणि कृत्वा कमपि महान्तमन्वेषयत् । एवं | कियता कालेन वाराणस्यां पार्श्वकुमारो दृष्टः तद्दर्शनादेव जाताल्हादा वाराणस्यामागत्य पञ्चकोशं यावत्तत् पार्श्वे स्थितवती । तेन सा स्वयमतीव पवित्रा भूत्वा त्रिभुवन| पावनसमर्था बभूव । पार्श्वनाथचरणप्रक्षालन तस्तस्यास्सर्वमेव पापं विलयं गतं || अतएव वाराणसीपार्श्वे पञ्चकोशं यावत् गंगायां स्नानेन पापं प्रणश्यति । एतादृशाणि बहूनि श्रीपार्श्वनाथप्रतिमाचमत्काराणि दृश्यन्ते । अद्याप्यष्टोत्तरशत | प्रमाणानि श्रीपार्श्वनाथस्वरूपाणि भव्यजननमस्कृतानि सकलापद हन्तृणि अन्तरिक्षे विहरन्ति । अत एव सपादलक्षदेशान्तर्गत श्रीफलवर्द्धिकाग्रामे बहुद्रव्यव्ययपूर्वको मही यान् समर्चनः अस्मिन् दिवसे श्रीचतुर्विधसंघमिलनेन श्रावकगणेन क्रियते अस्मि | न्विषये कथानकं लिख्यते । For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy