SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च सह गिरिमारुह्य सूर्यकुंडजले स्वयं स्नात्वा पुत्रमपि स्नापयामास परं तजलं चर णमपि तस्य न स्पृशति यतः स्वयंप्रभोः कर्मफलं न क्षीणं अतो देवताधिष्टि तजलमपितं न स्पृशति तदृष्ट्वा किमिदं किमिदमिति ब्रुवन्तः सर्व एव विस्मिता ह्यभवन् । तदा तस्मिन संघे एको महात्मा आसीत् तं विलोक्य श्रेष्ठिना पृष्टं भगवन् ! किमत्र कारणमिति ब्रवीतु भवान् । मुनिरूचे 'अनेन पुरा बहुशो देवद्रव्यं भक्षितं तथा चैकस्या मृग्याश्चत्वारः पादाः च्छेदितास्तत्कर्म बहुशः क्षीणं परं किञ्चिदवशिष्टमास्ति तेन तीर्थजलं न स्पृशति । यतस्तीवकर्माणि फलभुक्तिं विना न हि क्षीयन्ते । एतन्मुनिवचः श्रुत्वा स श्रेष्ठी तस्य च पत्नी स च पुत्रस्त्रय एव सम्प्राप्तवैराग्याः सन्तो श्रीऋषभ देवचरणावभिवन्ध गृहमागत्य धर्मकरणोद्यताः बभूवुः ।|| अथ व्यतीते महीयसि काले स श्रेष्ठिपुत्रः देहं परित्यज्य कर्मक्षये देवलोकं । For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy