________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
चातु०
व्या०
। १३॥
| नाम्न्याचित्रकार पुत्र्याः निर्मितं चित्रमयूरमतीव सुन्दर साक्षान्मयूरमिव दृष्ट्वा तचातुर्यगुणरञ्जतस्तेन राज्ञा सैव चित्रकारसुता परिणीता । तया च स्वबुद्धया प्रत्यहं नव्य नव्य कथाकथनेन स नृपः पामासान यावत् स्वावासे एवानीतः । तदा राज्ञा बहुम।। सा स्वगृहस्यैकान्तदेशे उपविश्य पितृगृहसम्बन्धि सामान्यवेषं परिधाय "हे आत्मन्! राजमान्यत्वमस्थिरमस्ति अहंकृतिन विधेया तवपितृगृह सम्बन्धि नीलियमृद्धिरस्ति "इत्यादि। वचनैरात्मानं निन्दतिस्म । अथैकदा छलं पश्यन्तीभिस्तपत्नीभिस्तयाकुर्वाणां तां विलोक्य ||1) नृपायोक्तं यदेषा भवतां वशीकरणाय किमपि तान्त्रिकं कर्म प्रत्यहं करोति ततो राज्ञा | परीक्षार्थमेकदाकस्मादागत्य तामात्मनिन्दां कुर्वाणां विलोक्य तुष्टेन पट्टराज्ञी कृता । अपराः सर्वा एव पत्न्यश्चापमानिताः । एवं धर्मार्थि भिरात्मनिन्दा कार्या इति। अन्यच्च । चतुर्मासिकपराधायतुं कामैभव्यात्मभिरस्मिन्दिने स्वस्वातीचाराः |
॥१३॥
For Private and Personal Use Only