________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Kध्वी उपागता, मन्त्रिपन्या तां प्रणतिपुरस्सरं सत्कृत्य भर्तृवशीकरणोपायः पृष्टः । साध्व्या
चोक्तं “धर्मः सेव्योयेन सर्व एवेष्टार्थाः सिद्धयन्ति" इतिश्रुत्वा मन्त्रिपत्नी संसाराद्विरक्तास. तीदीक्षा ग्रहणार्थ पतिं पप्रच्छ । मन्त्रिणोक्तं दीक्षां गृहाण परं यदित्वं देवपदं प्राप्नुयास्तर्हि मां
प्रतिबोधयेस्तयापि तद्वचोङ्गीकृत्य दीक्षा गृहीता । अथ कियता कालेन शरीरं विहाय देवKK पदं प्राप्ता। अथ कदाचिन्मन्त्रिणा जातमात्र एव राज्ञः पुत्रो प्रच्छन्नं गृहीत्वा स्वगृहे | | वार्दतः । एकदा परलोकं गते तस्मिन् कनककेतुनृपे स एव कनकध्वजनामा राजकुमारः
मन्त्रिणा राज्ये स्थापितः। तेन कनकध्वजेनतु सर्व मेवराज्य कृत्यं तस्याधीनं कृतं । स च तेताल| पुत्राख्यो मन्त्री अहर्निशं राजकार्ये मनः कदापि धर्मकृत्यं न करोति । अथ पूर्वप्रतिज्ञानुसारेण धर्मच्युतं स्वपति विज्ञाय सैव पोट्टलिका तं प्रतिबोधयितुमचिन्तयत् । एकदा दैववशात् मन्त्रिण उपरि राजा कुपित. किन्तु मन्त्रिणा तन्न ज्ञातम् ।अथ प्रभाते राजकार्यार्थ मन्त्री राज
For Private and Personal Use Only