________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चातु
॥ १४॥
| समालोचनीयाः गुर्खादीनां समक्षं तेषां मिथ्या दुष्कृतं वाच्यं । तत्र साधूनां चरणसप्तति | | (७०) करणसप्तति (७०) मिलनात चत्वारिंशंदधिक शत (१४०) मतीचारा भवन्ति ।
ते च ग्रंथगौरवभयान लिखिताः । श्रावकाणान्तु चतुर्विंशत्यधिक शत (१२४ ) मती| चाराः सन्ति ते च संक्षेपतो दन्ते "पणसंलेहण (१) पन्नरसकम्म (१५, २०) नाणाइ | | अठ्यज्ञेयं । वारस तव ( १२, ५६) विरियति गं ३, ५४ पणसम्म ( ५, ६४ ) वयण पत्तेयं | (६०, १२४) ॥१॥" व्याख्या । संलेखनायाः पञ्चातीचारास्तथाहि । अत्र इतस्तप प्रभावादहं मनुष्यो राजादि भूयासमिति इह लोकाशंसा १ इतो अनुष्ठानात्परलोके देवो भूयास | मिति च इहलोकाशंसा २ कृतानशनोहं लोके पूज्योस्मि अतश्चिरं जीयासमिति जीविता | |शंसा ३ अपूज्यत्वाद् व्याधि पीडितत्वात् शीघं म्रियेचेदरमिति प्रार्थनं मरणाशंसा ४ रूपं शब्दश्चकामो सौगंध्यरसस्पर्शाभागास्ते मम प्रशस्ता भूयासुरिति कामभोगा|
॥१४॥
For Private and Personal Use Only