Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६
उत्तराध्ययनसूत्रे वाह्याभ्यन्तरभेदभिन्ने तापसो भवति। न त्वन्यथा श्रमणो ब्राह्मणो मुनिस्तापसो वा भवति ॥ ३२॥ ___ इयं भवदुक्ता ब्राह्मणादिपदनिरुक्तिरन्वर्था । किन्तु अभिधानं डित्थादिवदनर्थकमपि भवति । एवमेव ब्राह्मणादि पदान्यपि सन्ति ? इति संशयं निराकर्तुमाहमूलम्-कम्मुणी बॉणो होई, कम्मुणा होई खत्तिओ।
वैइसो कम्सुणा होई, सुंदो हैवइ कम्मुणों ॥३३॥ छाया-कर्मणा ब्राह्मणो भवति, कर्मणा भवति क्षत्रियः ।
वैश्यः कर्मणा भवति, शूद्रो भवति कर्मणा ॥ ३३ ॥ टीका-'कम्मुणा' इत्यादि
हे, विजयघोष । कर्मणा-क्रियया ब्राह्मणो भवति । उक्तंच--"क्षमा दानं दमो ध्यान, सत्यं शौचं धृतिघृणा ।
ज्ञान विज्ञानमास्तिक्य, मेतद् ब्राह्मणलक्षणम् ॥” इति । तथा-कर्मणाक्षत्राण लक्षणेन क्षत्रियो भवति । कर्मणा कृषिपाशुपल्यादिना तपसा तापसो भवति) बाह्य एवं आभ्यंतर तपोंके आराधन करनेसे तापस होता है ॥ ३२ ॥
ब्राह्मणादि पदोंकी निरुक्ति जिसको आपने कही है, वह यद्यपि ठीक है किन्तु अभिधान डिस्थादिकी तरह अनर्थक भी होता है, अतः ये ब्राह्मणादिक अभिधान भी बिलकुल अनर्थक हैं यदि इस प्रकारकी यहां शंकाकी जावे तो इसके लिये जयघोष मुनिराज उत्तर देते हैं'कम्मुणा' इत्यादि।
अन्वयार्थ हे विजयघोष ! (कम्मुणा बंभणो होइ-कर्मणा ब्राह्मणो भवति) क्रिया-क्षमा, दान, दम आदि क्रियांसे ब्राह्मण बनता है (कम्मुणा ज्ञानथा-हिताडित३५ विवेथी मुनि थाय छे. तवेणं तावसो होइ-तपसा तापसो અર્તિ બાહ્ય અને આત્યંતર તપોનું આરાધન કરવાથી તાપસ થાય છે. ૩રો
બ્રાહ્મણાદિ પદની નિરૂકિત જેને આપે બતાવેલ છે તે છે કે, ઠીક છે. પરંતુ અભિધાનડિસ્થાદિની માફક અનર્થક પણ હોય છે. આથી એ બ્રાહ્મણાદિક અભિધાન પણ બિલકુલ અનર્થક છે. જે આ પ્રકારની અહિં શંકા કરવામાં भावता मान. भाटे याष भुनिरा०४ उत्तर आये छ-"कम्मुणा"-त्यादि।
अन्वयार्थ--3 विन्याष ! कम्मुणा वभणो होइ-कर्मणा ब्राह्मणो भवति क्षमा, धान, हम माहि छियाथी माझा मन छ, कम्मुणा खत्तिया होइ