________________
६२
वैधेयेन विधीयते कथमहो सङ्केतकृत् साहसम् । ( प्रारम्भ प. २.) १ दोषान्मतिविभ्रमाच्च यदर्थहोनं लिखितं मयाऽत्र ।
तत्सर्वमायैः परिशोधनीयं प्रायेण मुह्यन्ति हि ये लिखन्ति ॥
(अन्तिम भाग पद्य १)
इस प्रकार 'सङ्केत' की रचना द्वारा प्राचार्य माणिक्यचन्द्र सूरि ने जहां 'काव्यप्रकाश के प्रारम्भिक टीका
१. समग्र पद्य इस प्रकार है
नानाग्रन्थ-चतुष्पथेषु निभृतीभूयोच्चयं कुर्वता, प्राप्तंरकरण: कियद्भिरभितः प्रज्ञधिशून्यात्मना । सर्वालङ्कृति - माल भूषरणमरणौ 'काव्य - प्रकाशे' मया, वैधयेन विधीयते कथमहो सङ्केतकृत साहसम् ॥ २ ॥
तथा वहीं यह भी स्पष्ट किया है कि यह टीका अपनी अनुस्मृति, जडोपकार एवं चित्तविनोद के लिए बना रहा हूँ, अन्य किसी कारण से नहीं ।
न प्राग्ग्रन्थकृतां यशोऽधिगतये नाऽपि ज्ञता- ख्यातये, स्फूर्जदबुद्धिजुषां न चापि विदुषां सत्प्रीतिविस्फीतये । प्रक्रान्तोऽयमुपक्रमः खलु मया किं तर्ह्य गर्ध्यक्रम, स्वस्यानुस्मृतये जडोपकृतये चेतोविनोदाय च ॥ ३ ॥
( टीका का प्रारम्भ भाग )
इसी प्रकार प्रत्येक उल्लास के प्रारम्भ में अपनी टीका 'सङ्केत' का महत्त्व दिखलाते हुए लिखे गये निम्न पद्य भी दर्शनीय हैं
सम्यक्शब्दविभागश्रीस्तेषां न स्यादवीयसी । परिच्युता न सङ्केताद् येषां मतिनितम्बिनी || - तृतीय उल्लास मनोवृत्ते ! मोक्तुं निबिडजडिमोढाऽपि परितः, परस्मै चेत् काव्याद्भुतपरिमलाय स्पृहयसि । समुद् वैदग्ध्यध्वनि सुभगसर्वार्थजनने, तदा सङ्केतेऽस्मिन्नवहितवतीं सूत्रय रतिम् ॥
- चतुर्थ उल्लास
सङ्केतगमने दत्तां मनः सुमनसां जनः । ध्वनिर्यत्र गुणीभूतः श्रोत्रानन्दी निरूपितः ॥ .
- पञ्चम उल्लास
सङ्केततिरेषैव ज्ञानश्रीभुक्तयेऽद्भुता । वर्णनाविषयीचक्रे यत्र वाणीगतध्वनिः ॥
षष्ठ उल्लास
सङ्केतवर्त्मनाऽनेन सम्यग्घटनतत्पराः । मदयन्ति विदग्धानां मनांसि सुमनो गिरः ||
-सप्तम उल्लास
araणी काव्यप्रकाशस्य गुणतस्वविवेचिनी । सङ्केतेनैव घटते यदि कस्यापि धीमतः ॥
-भ्रष्टम उल्लास
गुणानपेक्षिणी यस्मिन्नर्थालङ्कारतत्परा । प्रौढापि जायते बुद्धिः सङ्केतः सोऽयमद्भुतः ॥
- नवम उल्लास