________________
कहा जा सकता है कि यह टीका काव्यप्रकाश के क्लिष्ट पदों को स्पष्ट करने की दृष्टि से लिखी गई है।
[ ६२ ] सुधासागर ( शुभोदधि )- भीमसेन दीक्षित ( सन् १७२२ ई.)
प्राचार्य दीक्षित ने अपनी टीका में प्राय: १७ टीकाकारों का उल्लेख किया है और उनमें बङ्गीय नैयायिक अधिक हैं। साथ ही इस टीका में इन्होंने अपना परिचय भी यथेष्ट रूप में दिया है। यथा
श्रीमच्छाण्डिल्यवंशे कृतविविधमख: कीतिमान् दीक्षितोऽभूद, गङ्गादास: प्रसिद्धः सुरगुरुस दृश: कान्यकुब्जाग्रगण्यः । तस्माद् वीरेश्वराख्यस्तनय इह महामाग्यवान विष्णुभक्तो, जातः सङ्कीर्तनीयः सकलबुधजनभूपतीनां समासु ॥२॥ तस्माच्छोमुरलीधरो हि कवितापाण्डित्यपुण्यावधिजतिस्तस्य सुतौ त्रिलोचन-शिवानन्दो गुणस्तत्समो । शैवे वा पथि वैष्णवे समरस: श्रीमच्छिवानन्दतः,
सञ्जातः किल 'भीमसेन' इति सद्विद्याविनोदी कविः ॥ ४॥ और वहीं काव्यप्रकाश की प्रस्तुत टीका के बारे में लिखते हुए वे कहते हैं
क्वाहं मन्दमतिः क्व चातिगहन: काव्यप्रकाशाभिधो, ग्रन्थः कुत्र सहायता कलियुगे कुत्रास्ति शिष्टादरः । युक्तो नैव महाप्रबन्धरचने यत्नस्तथापि ध्र वं श्रीकृष्णाघ्रिसरोजसेवनपरः शङ्ख न किञ्चित् क्वचित् ॥६॥
X
शक्यः पण्डितमानिनां न विजयः साक्षात् कथञ्चित् सुराचार्येणापि पुनः सतामनुचितः प्रौढ़ा च वाग्देवता। इत्यालोच्य विवादबुद्धिविधुरो गर्विष्ठ गर्वापहप्रन्थं विद्वदमन्दसम्मदपवं कुर्वे सुधासागरम् ॥ १४ ॥
X
व्याख्यातं हि पुराऽत्र यः सुकवयः सर्वे महापण्डितास्ते वन्द्याः सुतरां न तेषु मम कोऽप्यस्त्याग्रहः स्पधितुम् । किन्तुग्रन्थसहस्र सारमपि यवृत्त्या विरुद्धं वचस्तत्क्षन्तुं न समुत्सहे न च पुनर्भीतिः सुरेज्यादपि ॥ १७ ॥ अभ्यास. पञ्चमाब्वात् सकलसुखपरित्यागपूर्व कृतो यो, नानाशास्त्रेषु नित्यं निशिततरधियाऽत्यन्तरागानुवृत्त्या। तस्येदानों फलं मे भवतु सहृदयस्वान्तसन्तोषकारि, श्रीमत्काव्यप्रकाशोज्ज्वलविवृतिमयं श्रीसुधासागराख्यम् ॥ १८ ॥