Book Title: Kavya Prakash Dwitya Trutiya Ullas
Author(s): Yashovijay
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________
सूत्र
अनेकार्थस्य शब्दस्य
अर्थव्यञ्जकतोच्यते
प्रर्याः प्रोक्ताः पुरा
एवमप्यनवस्था ज्ञानस्य विषयो
तच्च गूढमगूढं वा
तत्र व्यापारों
तदेषा कथिता
प्रथम परिशिष्ट
arorarer द्वितीय तथा तृतीय उल्लास के सूत्रों की कारादि-क्रम से सूची
तद्भूर्लाक्षणिक :
तद्युक्तो व्यञ्जकः
तात्पर्यार्थोऽपि केषुचित्
नाभिधा समयाभावात्
प्रयोजनेन सहितं
भेदाविमौ च सादृश्यात् मुख्यार्थबाधे तद्योगे यत्सोऽर्थान्तरयुक् यस्य प्रतीतिमाधातु
पृष्ठ
१३१
१४८
१४०
११५
११५
१०१
१०६
१०५
१०६
१४३
६
१०६
११७
८३
५४
१४४
१०७
सूत्र
लक्षणा तेन षड्विधा
लक्ष्यं न मुख्यं
वक्तृबोद्धव्य ०
वाच्यादयस्तदर्थाः स्युः
विशिष्टे लक्षणा
विशेषाः स्युस्तु
विषय्यन्तः कृतेऽन्यस्मिन्
व्यङ्ग्येन रहिता रूढी
शब्दप्रमाण ०
सङ्केतितश्चतुर्भेदो
सर्वेषां प्रायशोऽर्थानां
साक्षात्सङ्केतितं सारोपान्या तु
स्याद्वाचको लाक्षणिक:
स्वसिद्धये पराक्षेपः
हेत्वभावान्न लक्षणा
पृष्ठ
EX
१११
१४६
४
१२४
१२५
८१
१००
१७१
३३
५३
१३
२५
८१
१
५६
११०

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340