Book Title: Kavya Prakash Dwitya Trutiya Ullas
Author(s): Yashovijay
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 327
________________ सूत्र अनेकार्थस्य शब्दस्य अर्थव्यञ्जकतोच्यते प्रर्याः प्रोक्ताः पुरा एवमप्यनवस्था ज्ञानस्य विषयो तच्च गूढमगूढं वा तत्र व्यापारों तदेषा कथिता प्रथम परिशिष्ट arorarer द्वितीय तथा तृतीय उल्लास के सूत्रों की कारादि-क्रम से सूची तद्भूर्लाक्षणिक : तद्युक्तो व्यञ्जकः तात्पर्यार्थोऽपि केषुचित् नाभिधा समयाभावात् प्रयोजनेन सहितं भेदाविमौ च सादृश्यात् मुख्यार्थबाधे तद्योगे यत्सोऽर्थान्तरयुक् यस्य प्रतीतिमाधातु पृष्ठ १३१ १४८ १४० ११५ ११५ १०१ १०६ १०५ १०६ १४३ ६ १०६ ११७ ८३ ५४ १४४ १०७ सूत्र लक्षणा तेन षड्विधा लक्ष्यं न मुख्यं वक्तृबोद्धव्य ० वाच्यादयस्तदर्थाः स्युः विशिष्टे लक्षणा विशेषाः स्युस्तु विषय्यन्तः कृतेऽन्यस्मिन् व्यङ्ग्येन रहिता रूढी शब्दप्रमाण ० सङ्केतितश्चतुर्भेदो सर्वेषां प्रायशोऽर्थानां साक्षात्सङ्केतितं सारोपान्या तु स्याद्वाचको लाक्षणिक: स्वसिद्धये पराक्षेपः हेत्वभावान्न लक्षणा पृष्ठ EX १११ १४६ ४ १२४ १२५ ८१ १०० १७१ ३३ ५३ १३ २५ ८१ १ ५६ ११०

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340