________________
३१
नामचतुष्टयाप्याये प्रथमो पातुपादः [समीक्षा]
कातन्त्रकार ने यहाँ जिन 'सि-औ-जस्-अम् - औ' इन पाँच प्रत्ययों की 'घुट्' संज्ञा की है पाणिनि ने उसे "सर्वनामस्थान' कहा है । स्पष्ट है कि घुट्' संज्ञा लघुसंज्ञा है, जब कि सर्वनामस्थान' एक महती संज्ञा । न्यासकार आदि सर्वनामस्थान को यद्यपि पूर्वाचार्यकृत मानते हैं तथापि किस पूर्वाचार्य ने इसका सर्वप्रथम प्रयोग किया था - यह ज्ञात नहीं है । कुछ व्याख्याकार तो यह भी कहते हैं कि पाणिनि ने इस संज्ञा का समादर (प्रयोग = व्यवहार) अपने ग्रन्थ में इसलिए किया है कि इससे पूर्वाचार्यों का उपहास सूचित हो और वह इसलिए कि पूर्वाचार्य कितनी महती संज्ञा का प्रयोग करते थे । अस्तु, पाणिनीय सर्वनामस्थान संज्ञा में यहाँ गौरव स्पष्ट है ।। ८२ ।
८३.जस्शसौ नपुंसके [२।१।४] [सूत्रार्थ] नपुंसकलिङ्ग में जस् तथा शस् प्रत्ययों की घुट् संज्ञा होती है ।। ८३। [दु०वृ०]
नपुंसकलिङ्गे जस्शसौ घुट्संज्ञकौ भवतः । सामानि तिष्ठन्ति, सामानि पश्य । नपुंसके जसेव घुडिति नियमाद् वारिणी, जतुनी ।। ८३।
[दु० टी]
जस्शसौ० । 'स्त्रीनपुंसकानि लोकलिङ्गानुशासनगम्यानि' इति वक्ष्यति । नपुंसके जसेव घुडिति नियमाद् 'वारिणी, जतुनी' इति । एतेन किमुक्तं नपुंसकलिङ्गं नियम्य नपुंसकेऽन्यस्य वचनस्य नियमेन सदपि घुट्वं निवर्तत इत्यर्थः । तेनाघुटि नान्तस्य चोपधालक्षणो दी? न भवति । नपुंसकं चार्थस्तत्र घुट्कार्यं नास्तीति तद्विशिष्टा प्रकृतिनियम्यते - नपुंसक एव जस् घुडिति प्रत्ययनियमो न भवति, "घोषवन्तोऽन्ये" (१।१।१२) इत्यनुषङ्गलोपाभावात् । शस्ग्रहणमप्राप्त्यर्थम्, स्यादिसम्बन्धात् साहचर्याद् वा । "बह्वल्पार्थात् कारकाच्छस्" (अ०५।४।४२)। बहु देहि बहुश इति घुनिमित्तो नुर्न भवति । शिरिति किमिति न कृतम् इति चेद्, अप्राप्त्यर्थमिदमिति स्यात् । द्विवचनं क्रियते यदि, नियमप्रतिपत्तिर्गरीयसी भवति । ततो यथान्यासमेवाश्रय इति । कथम्,
१. शि सर्वनामस्थानम्, सुङनपुंसकस्य (अ०१।१।४२,४३)।