________________
११६
कातन्त्रम्याकरणम्
इति, सत्यम् । ह्रस्वग्रहणं सुखप्रतिपत्त्यर्वम् । अन्यथा अकार एकारो भवत्येषामिति शङ्क्यते । ननु श्रद्धाधिकारः किमर्थः 'हे मातः' इत्यत्र ह्रस्वस्यापि ह्रस्वः स्यादेव बाधक इति, नैवम् । परत्वाद् अर् भविष्यति ? सत्यम् | अधिकाराविच्छेदार्थ एव || ११९ ।
[वि० प० ]
ह्रस्वः । अदम्बार्थानामिति । दुःखं पुनरेतदेकारस्याधिकृतत्वात् 'एषामत् संबुद्धौ' एकारः इत्यपि वाक्यार्थः स्यादिति भावः । अम्बाशब्दो हि द्विस्वरस्तत्साहचर्याद् द्विस्वराणामेव स्यादित्याह - बहुस्वरत्वादिति ।। ११९ ।
[क० च०]
ह्रस्वः । अदम्बार्थानामिति वृत्तिः । अयमभिप्रायः - अदम्बार्थानामिति सिद्धे ह्रस्व इति संज्ञापूर्वकत्वात् 'संज्ञापूर्वको विधिरनित्यः' (कात० प०३०) इति न्यायाड् डलकवतां ह्रस्वो न भविष्यतीत्येतदेव प्रयोजनं कथं न स्यादित्याह - बहुस्वरत्वादिति । केचित्तु व्यस्तेनैव योजयन्ति । ननु 'हे अम्बाडे' इत्यादौ कथन्न ह्रस्व इति, सत्यम् । ह्रस्व इति संज्ञापूर्वको विधिरनित्य इत्याह - ज्ञापूर्वकत्वाद् इति । बहुस्वरत्वादेवात्र न भविष्यतीत्याहसुखार्थमिति ।। ११९ । [समीक्षा]
-
'हे अम्बा + सि, हे अक्का + सि, हे अल्ला + सि' इस अवस्था में कातन्त्रकार संबुद्धिसंज्ञकप्रत्यय केपरवर्ती होने पर श्रद्धासंज्ञक आकार का ह्रस्व करते हैं । पाणिनि ने भी इसी विधान का निर्देश किया है - " अम्बार्थनयोर्हस्वः " ( अ० ७ । ३ । १०७ ) ।
व्याख्याकारों के अनुसार " अदम्बार्थानाम्" इस प्रकार सूत्र बनाए जाने पर भी कार्य संभव था, फिर भी ' ह्रस्व' इस सञ्ज्ञा के द्वारा निर्देश सुखावबोधार्थ ही किया गया है । 'अदम्बार्थानाम्' इस निर्देश से पूर्ववर्ती सूत्र द्वारा एत्व आदेश की भी आशङ्का की जा सकती है, इसलिए भी ' ह्रस्व' का विधान किया गया है ।
:
[ रूपसिद्धि]
१. हे अम्ब । हे अम्बा + सि । प्रकृत सूत्र द्वारा श्रद्धासंज्ञक आकार को ह्रस्व तथा “हस्वनदी श्रद्धाभ्यः” (२।१।७१ ) से संबुद्धिसंज्ञक सि का लोप ।