Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 588
________________ ३४. ३५. ३६. ३७. ३८. ३९. ४०. ४१. ४२. ४३. ४४. परिशिष्टम् - ५ नवं नवं परिक्षिप्य पुराणमवकर्षतः । अतिजरस्स्य भिक्षुष्य कन्या वर्षशतं गता ।। नायं हेतुरिहैकान्तो गृहयन्त्रादिदर्शनात् । अनर्थकावयवानां समुदायोऽर्थवानिति ॥ निवार्यतामालि ! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतो विभाषते शृणोति तस्मादपि यः स पापभाक् ॥ ९१ परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति केचिन्नेच्छन्ति चोभयोः ॥ पर्यायाणां प्रयोगो हि यौगपद्येन नेष्यते । पर्यायेणैव ते यस्माद् वदन्त्यर्थं न संहताः । पर्यायत्वं ततः सर्वपर्यायाणां प्रतिष्ठितम् ।। पाणिनेर्न नदी गङ्गा यमुना वा नदी स्थली । प्रभुः स्वातन्त्र्यमापन्नो यदिच्छति करोति तत् ॥ पादस्त्वर्थसमाप्तिर्वा ज्ञेयो वृत्तस्य वा पुनः । मात्रिकस्य चतुर्भागः पाद इत्यभिधीयते ।। पान्तु वो नरसिंहस्य नखलाङ्गलकोटराः । हिरण्यकशिपोर्वक्षः क्षेत्रासृक्कर्दमारुणाः ।। पिता माता ननान्दा ना सव्येष्ट्रभ्रातृयातरः । जामाता दुहिता देवा न तृप्रत्ययभागिनः || प्रयोगकाले शब्दानां लोपादेशागमादयः । न सन्ति तत्स्वभावस्य सिद्धस्यैव प्रसिद्धितः ॥ बाधयित्वा त्यदाद्यत्वं सावौ चान्ते प्रवर्तते ॥ ५५१ ७५ २८६, २८७ ८३ ४५ ३४१, ३५० ३४९, ३५० १६७ ३७८ ४२६

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630