Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
१,५
परिशिष्टम् -५
५६५ कार्यसंप्रत्ययः २१९, २२०, केनार्थेनागतोऽसि
२६४, ३५२, ३८१ केषांचित् कार्यातिदेशः १९१, ३२१, ४७१ क्रिया
२, ४, १० कार्यित्वप्रतिपत्त्यर्थम् ४०२ क्रियातिपत्तिः कार्योपचारः ४०६ क्रिया धात्वर्थः कार्षापणम्
२ क्रियायां कुण्डम् कालापाः
७ क्रियार्थः कीलालपाः
४६ क्रिया साध्यमुच्यते कुण्डि
१२ खट्वा
१२ | खरकुटी कुतुः
२५ गङ्गा
२. गङ्गायां घोषः कुतुपः
|गणकृतमनित्यम् कुत्सा
गणसूत्रार्थः कुत्सिते
गभीरायां नद्यां घोषः प्रतिवसति ८६ कुदेश्यम्
गरीयसी
२४६ कुमारी
| गवां स्थानेऽश्वा बध्यन्ताम् कुलद्वयम्
कुण्डे
و
गुणः
कूलद्वयम्
سه
गुणः सहजो धर्मः ९ |गुणे कुमारी
कृताकृतप्रसङ्गित्वम्
ق

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630