Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 605
________________ १७ ४७२ ५६८ कातन्वव्याकरणम् द्रव्यं गुणाधिकरणम् ३ नमः परमदेवतायै द्रव्यमेव शब्दार्थः २ नरजसनम् द्रव्यम् २,१०,११,२२ न हि निराधारा जातिरुपलभ्यते २ द्रव्ये डित्यः ११ न ह्यरुणकिरणावलीद्रौणिः ३२ नामपराधः द्वादश ३८७ नागृहीतविशेषा बुद्धिद्वाविंशतिः ३८७ विशेष्ये चोपजायते द्विविधैव शब्दानां प्रवृत्तिः ३ | नाम द्व्यङ्गविकलता २२८ नामप्रकरणम् धनत्वम् १६ नामी ७, २१८ धनम् १,५,२२ | नाम्नां समुच्चयो द्वन्द्वः ३४८ धर्मं दिदेश मोक्षाय ४२० | निग्रहस्थानम् धर्मश्च धर्मिणमपेक्षते २०४ नित्यत्वमेव शब्दार्थस्य धर्मी १६ नित्यम् ३५, १८० धातुः १,११०,१६२, १६३, ४४९ नित्ययोगः धातुपादः १ नित्यशब्दार्थसम्बन्धवादिनाम् धातुवद्भावः १९५ निपातः धातुस्वरूपम् १२ निपातनम् ३६,५१ | निपाताः नत्रा निर्दिष्टमनित्यम् ४७० निमित्तम् नदी ४२, १७१ निमित्तातिदेशः ३२१ ४६१ ३०२ २९०

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630