________________
१७
४७२
५६८
कातन्वव्याकरणम् द्रव्यं गुणाधिकरणम्
३ नमः परमदेवतायै द्रव्यमेव शब्दार्थः
२ नरजसनम् द्रव्यम्
२,१०,११,२२ न हि निराधारा जातिरुपलभ्यते २ द्रव्ये डित्यः
११ न ह्यरुणकिरणावलीद्रौणिः
३२ नामपराधः द्वादश
३८७ नागृहीतविशेषा बुद्धिद्वाविंशतिः
३८७ विशेष्ये चोपजायते द्विविधैव शब्दानां प्रवृत्तिः ३ | नाम द्व्यङ्गविकलता
२२८ नामप्रकरणम् धनत्वम् १६ नामी
७, २१८ धनम्
१,५,२२ | नाम्नां समुच्चयो द्वन्द्वः ३४८ धर्मं दिदेश मोक्षाय ४२० | निग्रहस्थानम् धर्मश्च धर्मिणमपेक्षते २०४ नित्यत्वमेव शब्दार्थस्य धर्मी १६ नित्यम्
३५, १८० धातुः १,११०,१६२, १६३, ४४९ नित्ययोगः धातुपादः
१ नित्यशब्दार्थसम्बन्धवादिनाम् धातुवद्भावः
१९५ निपातः धातुस्वरूपम्
१२ निपातनम्
३६,५१ | निपाताः नत्रा निर्दिष्टमनित्यम् ४७० निमित्तम् नदी ४२, १७१ निमित्तातिदेशः
३२१
४६१
३०२
२९०