Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
५५२
कातन्मयाकरणम्
४६.
४५४
४७.
४३
४८.
२९३
४९.
३४९
१४३
मातर्लक्ष्मि ! भजस्व माम् ।। यत्र यत्र वकार : स्यात् संयुक्तो दधषैः सह । अन्तस्थां तां विजानीयात् तदन्यो वर्दी उच्यते ।। यस्मिन् दश सहस्राणि पुढे जाते गवां ददौ । ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्छेन जीवति ।। यूनी काममियं दुनोति हृदयं वैधव्यभावाद् वधूः ।। रुद्रो विश्वेश्वरो देवो युस्माकं कुलदेवता । स एव नाथो भगवान् अस्माकं पापनाशनः ।।
वरतनु ! सम्प्रवदन्ति कुक्कुटाः॥ ___ विदिश्वर्थेषु पूदिः समासोऽत्र विधीयते । विना वाक्यविशेषेण विशेष्यावीदृशौ कुतः।।
१०९ विभक्तिपक्षे प्रथमाद्वितीयाद्वारैव घुट्वं किल जस्शसोः स्यात् । यथैव घुट्वं नियमस्तथैष नाम्नेत्यसिद्धं स्फुटमेव जातम् ॥ ३० विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये । अद्ध्यादेः सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः।
८७ विमानना सुभ्र ! कुतः पितुहे ।। विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः।। वृथा द्वयेषामपि मेदिनीभृताम् ।। व्युत्पादने पदानां तु तेषु लक्षणसाक्षिणः । व्यवहाराः प्रवर्तेरन् विकारेष्वप्यदः समम् ।। शब्देनोच्चार्यमाणेन यद् वस्तु प्रतिपद्यते । तस्य शब्दस्य तद् वस्तु जायतामर्थसंज्ञया ।।
५७.
५८.

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630