________________
५५२
कातन्मयाकरणम्
४६.
४५४
४७.
४३
४८.
२९३
४९.
३४९
१४३
मातर्लक्ष्मि ! भजस्व माम् ।। यत्र यत्र वकार : स्यात् संयुक्तो दधषैः सह । अन्तस्थां तां विजानीयात् तदन्यो वर्दी उच्यते ।। यस्मिन् दश सहस्राणि पुढे जाते गवां ददौ । ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्छेन जीवति ।। यूनी काममियं दुनोति हृदयं वैधव्यभावाद् वधूः ।। रुद्रो विश्वेश्वरो देवो युस्माकं कुलदेवता । स एव नाथो भगवान् अस्माकं पापनाशनः ।।
वरतनु ! सम्प्रवदन्ति कुक्कुटाः॥ ___ विदिश्वर्थेषु पूदिः समासोऽत्र विधीयते । विना वाक्यविशेषेण विशेष्यावीदृशौ कुतः।।
१०९ विभक्तिपक्षे प्रथमाद्वितीयाद्वारैव घुट्वं किल जस्शसोः स्यात् । यथैव घुट्वं नियमस्तथैष नाम्नेत्यसिद्धं स्फुटमेव जातम् ॥ ३० विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये । अद्ध्यादेः सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः।
८७ विमानना सुभ्र ! कुतः पितुहे ।। विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः।। वृथा द्वयेषामपि मेदिनीभृताम् ।। व्युत्पादने पदानां तु तेषु लक्षणसाक्षिणः । व्यवहाराः प्रवर्तेरन् विकारेष्वप्यदः समम् ।। शब्देनोच्चार्यमाणेन यद् वस्तु प्रतिपद्यते । तस्य शब्दस्य तद् वस्तु जायतामर्थसंज्ञया ।।
५७.
५८.