________________
३४.
३५.
३६.
३७.
३८.
३९.
४०.
४१.
४२.
४३.
४४.
परिशिष्टम् - ५
नवं नवं परिक्षिप्य पुराणमवकर्षतः ।
अतिजरस्स्य भिक्षुष्य कन्या वर्षशतं गता ।। नायं हेतुरिहैकान्तो गृहयन्त्रादिदर्शनात् ।
अनर्थकावयवानां समुदायोऽर्थवानिति ॥
निवार्यतामालि ! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतो विभाषते शृणोति तस्मादपि यः स पापभाक् ॥ ९१
परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति केचिन्नेच्छन्ति चोभयोः ॥ पर्यायाणां प्रयोगो हि यौगपद्येन नेष्यते । पर्यायेणैव ते यस्माद् वदन्त्यर्थं न संहताः । पर्यायत्वं ततः सर्वपर्यायाणां प्रतिष्ठितम् ।। पाणिनेर्न नदी गङ्गा यमुना वा नदी स्थली । प्रभुः स्वातन्त्र्यमापन्नो यदिच्छति करोति तत् ॥ पादस्त्वर्थसमाप्तिर्वा ज्ञेयो वृत्तस्य वा पुनः । मात्रिकस्य चतुर्भागः पाद इत्यभिधीयते ।। पान्तु वो नरसिंहस्य नखलाङ्गलकोटराः । हिरण्यकशिपोर्वक्षः क्षेत्रासृक्कर्दमारुणाः ।। पिता माता ननान्दा ना सव्येष्ट्रभ्रातृयातरः । जामाता दुहिता देवा न तृप्रत्ययभागिनः || प्रयोगकाले शब्दानां लोपादेशागमादयः । न सन्ति तत्स्वभावस्य सिद्धस्यैव प्रसिद्धितः ॥ बाधयित्वा त्यदाद्यत्वं सावौ चान्ते प्रवर्तते ॥
५५१
७५
२८६, २८७
८३
४५
३४१, ३५०
३४९, ३५०
१६७
३७८
४२६