SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ३४. ३५. ३६. ३७. ३८. ३९. ४०. ४१. ४२. ४३. ४४. परिशिष्टम् - ५ नवं नवं परिक्षिप्य पुराणमवकर्षतः । अतिजरस्स्य भिक्षुष्य कन्या वर्षशतं गता ।। नायं हेतुरिहैकान्तो गृहयन्त्रादिदर्शनात् । अनर्थकावयवानां समुदायोऽर्थवानिति ॥ निवार्यतामालि ! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतो विभाषते शृणोति तस्मादपि यः स पापभाक् ॥ ९१ परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति केचिन्नेच्छन्ति चोभयोः ॥ पर्यायाणां प्रयोगो हि यौगपद्येन नेष्यते । पर्यायेणैव ते यस्माद् वदन्त्यर्थं न संहताः । पर्यायत्वं ततः सर्वपर्यायाणां प्रतिष्ठितम् ।। पाणिनेर्न नदी गङ्गा यमुना वा नदी स्थली । प्रभुः स्वातन्त्र्यमापन्नो यदिच्छति करोति तत् ॥ पादस्त्वर्थसमाप्तिर्वा ज्ञेयो वृत्तस्य वा पुनः । मात्रिकस्य चतुर्भागः पाद इत्यभिधीयते ।। पान्तु वो नरसिंहस्य नखलाङ्गलकोटराः । हिरण्यकशिपोर्वक्षः क्षेत्रासृक्कर्दमारुणाः ।। पिता माता ननान्दा ना सव्येष्ट्रभ्रातृयातरः । जामाता दुहिता देवा न तृप्रत्ययभागिनः || प्रयोगकाले शब्दानां लोपादेशागमादयः । न सन्ति तत्स्वभावस्य सिद्धस्यैव प्रसिद्धितः ॥ बाधयित्वा त्यदाद्यत्वं सावौ चान्ते प्रवर्तते ॥ ५५१ ७५ २८६, २८७ ८३ ४५ ३४१, ३५० ३४९, ३५० १६७ ३७८ ४२६
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy