________________
कातन्मव्याकरणम्
गते मृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।।
१५१ डित्त्वे विद्याद् वर्णनिर्देशमात्रं वर्णे यत् स्यात् तच्च विद्यात् तदादौ । वर्णश्चायं तेन ङित्त्वेऽप्यदोषो निर्देशोऽयं पूर्वसूत्रेण वा स्यात् ।। ११९ जातिक्रियागुणद्रव्यैः स्वभावाख्यानमीदृशम् । दण्डिनो मतमाश्रित्य दुर्गेणापीत्युदाहृतम् ।।
११, २२ जामातृसम्पत्तिमचिन्तयित्वा पित्रा तु दत्ता स्वमनोऽभिलाषात् । कुलद्वयं हन्ति मदेन नारी कूलद्वयं क्षुब्धजला नदीव ।। ४५ तथा परेषां युधि चेति पार्थिवः॥ तथा समुद्रादपरे परे नृपाः॥ त्रीणामिव समुद्राणां युगान्तेऽम्बुसमागमः ।। दक्षिणस्याश्च पूर्वस्या दिशोरथ उपर्यपि । उदीच्याश्च प्रतीच्याश्च मध्यमत्राप्यसौ भवेत् ।। दादेहस्य कृते घत्वे ढत्वे डत्वविधावपि । कार्ये आदिचतुर्थत्वे हकारग्रहणेन किम् ।। धातुलिङ्गनिपातानां वर्णानामर्थदर्शनात् । तिलांशे च तिलौघे च न तैलं सैकते यतः।। धूमायन्त इवाश्लिष्टाः प्रज्वलन्तीव संहताः। उल्मुकानीव मे स्वा हि ज्ञातयो भरतर्षभ ! ।। नक्तं भीरुरयं त्वमेव तदिमं राधे ! गृहं प्रापय ।। नद्यश्च नार्यश्च सदृक्प्रभावास्तुल्यानि कूलानि कुलानि तासाम् । तोयैश्च दोषैश्च निपातयन्ति सद्यो हि कूलानि कुलानि नार्यः ॥ ४५