SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ १०. ११. १२. १३. १४. १५. १६. १७. १८. १९. २०. परिशिष्टम् - ३ एकस्य बहूनां वा धातोर्लिङ्गस्य पदानां वा । विभजन्त्यर्थं यस्माद् विभक्तयस्तेन ताः प्रोक्ताः ।। एत्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति । भूतपूर्वात् कृतेऽप्येत्वे नित्यमैस्त्वं तथा सति ।। एष बन्ध्यासुतो याति खपुष्पकृतशेखर: । मृगतृष्णाम्भसि स्नात्वा शशशृङ्गधनुर्धरः ॥ १७ औकारोऽयं शीविधौ ङिद् गृहीतो ङिच्चास्माकं नास्ति कोऽयं प्रकारः । सामान्यार्थस्तस्य चासञ्जनेऽस्मिन् ङित्कार्यं ते श्यां प्रसक्तं स दोषः ।। ११९ कथं चाभ्यां विशेषाभ्यां वर्तते कर्मधारयः । कृते चास्मिन् बहुव्रीहौ दिशा वेत्यपि सुस्थितम् || कार्यिणा हन्यते कार्य कार्यं कार्येण हन्यते । निमित्तं तु निमित्तेन तच्छेषमनुवर्तते ।। कियन्मात्रं जलं विप्र ! जानुदघ्नं नराधिप ! तथापीयमवस्था ते नहि सर्वे भवादृशाः ।। कुण्डलोद्धृष्टगण्डानां कुमाराणां तपस्विनाम् । निचकर्त शिरान् द्रौणिर्नालेभ्य इव पङ्कजान् || कुत्सादिभिः समाप्त्यर्थं पदं सद्भिः प्रयुज्यते । लोके जात्यादयः सर्वे यस्मात् कुत्सादिहेतवः ।। कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते । कुत्सितत्वेन कुत्स्यो वा न सम्यग् वाऽपि कुत्सितः । स्वशब्दाभिहितः केन विशिष्टोऽर्थः प्रतीयते ॥ गणे तदन्तस्य विधेरभावो बाह्वादिसूत्रे ह्युपबाहुपाठात् । अतोऽत्र मन्येत कुतोऽत्र देश्यं द्वन्द्वादिके कार्यनिषेधवाचा || ५४९ २७ ६७, ६८ १०९ १२२ ४०८ ३२ ३२९ ३२९ ८५
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy