________________
१०.
११.
१२.
१३.
१४.
१५.
१६.
१७.
१८.
१९.
२०.
परिशिष्टम् - ३
एकस्य बहूनां वा धातोर्लिङ्गस्य पदानां वा । विभजन्त्यर्थं यस्माद् विभक्तयस्तेन ताः प्रोक्ताः ।। एत्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति । भूतपूर्वात् कृतेऽप्येत्वे नित्यमैस्त्वं तथा सति ।। एष बन्ध्यासुतो याति खपुष्पकृतशेखर: ।
मृगतृष्णाम्भसि स्नात्वा शशशृङ्गधनुर्धरः ॥
१७
औकारोऽयं शीविधौ ङिद् गृहीतो ङिच्चास्माकं नास्ति कोऽयं प्रकारः । सामान्यार्थस्तस्य चासञ्जनेऽस्मिन् ङित्कार्यं ते श्यां प्रसक्तं स दोषः ।। ११९ कथं चाभ्यां विशेषाभ्यां वर्तते कर्मधारयः । कृते चास्मिन् बहुव्रीहौ दिशा वेत्यपि सुस्थितम् || कार्यिणा हन्यते कार्य कार्यं कार्येण हन्यते ।
निमित्तं तु निमित्तेन तच्छेषमनुवर्तते ।। कियन्मात्रं जलं विप्र ! जानुदघ्नं नराधिप ! तथापीयमवस्था ते नहि सर्वे भवादृशाः ।। कुण्डलोद्धृष्टगण्डानां कुमाराणां तपस्विनाम् । निचकर्त शिरान् द्रौणिर्नालेभ्य इव पङ्कजान् || कुत्सादिभिः समाप्त्यर्थं पदं सद्भिः प्रयुज्यते । लोके जात्यादयः सर्वे यस्मात् कुत्सादिहेतवः ।। कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते । कुत्सितत्वेन कुत्स्यो वा न सम्यग् वाऽपि कुत्सितः । स्वशब्दाभिहितः केन विशिष्टोऽर्थः प्रतीयते ॥ गणे तदन्तस्य विधेरभावो बाह्वादिसूत्रे ह्युपबाहुपाठात् । अतोऽत्र मन्येत कुतोऽत्र देश्यं द्वन्द्वादिके कार्यनिषेधवाचा ||
५४९
२७
६७, ६८
१०९
१२२
४०८
३२
३२९
३२९
८५