SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ क्रमाहः १. ३३१ २०५ परिशिष्टम् -३ [श्लोकसूची] श्लोकवचनम् पृष्ठाहः अज्ञाने कुत्सिते चैव संज्ञाया (दयाया)- मनुकम्पने । तयुक्तनीतादप्यल्पे वाच्ये ह्रस्वे च कः स्मृतः ।। अनडुत् – पुं – पयोलक्ष्मी - नावामेकत्ववाचिनाम् । नित्यं कः स्याद् बहुव्रीहौ वा स्याद् द्वित्वबहुत्वयोः ।। अभ्यासात् प्रतिभाहेतुः सर्वः शब्दोऽपरैः स्मृतः । बालानां च तिरश्चां तद् यथार्थप्रतिपत्तिषु ।। आगमोऽनुपघातेन विकारश्चोपमर्दनात् । आदेशस्तु प्रसङ्गेन लोपः सर्वापकर्षणात् ।। ३६, ३७ आमि दीर्घ सनौ चेत् स्यात् कृते दीर्घ न नुर्भवेत् । वचनाद् यत्र तन्नास्ति नोपधायाश्च वर्मणाम् ।। २३१, २३२ इनन्तयोस्तु तद् वाच्यं यदुक्तं युष्मदस्मदोः । वर्जयित्वैत्वमात्वं च मान्तलोपो विभाषया ।। उदूटौ यत्र विद्यते यो वः प्रत्ययसन्धिजः । अन्तस्थां तां विजानीयात् तदन्यो वर्दी उच्यते ।। उपोष्य रजनीमेकाममावस्यां तिलोदकैः । पितरस्तर्पयामास विधिदृष्टेन कर्मणा ।। उवाच नैनं परमार्थतोऽयम् । ३८३ ४५४ १६० ४२१
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy