SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ २,१० ६०. ६२. ६३. ३९६ ६४. परिशिष्टम्-५ शब्दैरेभिः प्रतीयन्तें जातिद्रव्यगुणक्रियाः । चातुर्विध्यादमीषां तु शब्द उक्तश्चतुर्विधः ।। शून्या जगाम भवनाभिमुखी कथञ्चित् ।। श्रद्धाविकारे भवतीह नामी नदीविकारेऽपि स एव दृष्टः । ह्रस्वे विकारे किल साहचर्याद् हे पन्थिशब्दस्य कुतो न लोपः ।।२६९ श्रीविद्याभूषणाचार्यसुषेणेन विनिर्मितः । आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ।। श्लथीकृतप्रग्रहमर्वतां व्रज ॥ संबन्धिभेदात् सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।। संबोधनं न लोकेऽस्ति विधातव्ये च वस्तुनि ।। संबोधनं तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ।। समस्येते यदैकत्वे बहुत्वे युष्मदस्मदी । समासो वर्तते द्वित्वे न युवावौ तदा तयोः ।। सर्वतो जयमन्विच्छेत् पुत्रादेकात् पराजयम् ।। सिद्धस्याभिमुखीभावमात्रं संबोधनं विदुः । प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियायां विनियुज्यते ।। स्त्री नदी तदिदं सत्यं रसेनाकुलिता सती । यतो ध्वंसं विधत्ते सा कूलवत् कुलयोरपि ।। स्थिते जकारे विफलं जसीति जस्यानुबन्धत्वमतो न पूर्वम् । एवं च पूर्वापरसूत्रदृष्ट्या घुडन्यधुट्येव कुतोऽत्र देश्यम् ।। स्वयमेकैकशः पुत्राः पतन्ति युद्धदुर्मदाः ।। ३४ ६६. २४६ ३५९ ६८. ८८ ६९. ३४ ७०. ७१. ७२. १४
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy