________________
२,१०
६०.
६२.
६३.
३९६
६४.
परिशिष्टम्-५ शब्दैरेभिः प्रतीयन्तें जातिद्रव्यगुणक्रियाः । चातुर्विध्यादमीषां तु शब्द उक्तश्चतुर्विधः ।। शून्या जगाम भवनाभिमुखी कथञ्चित् ।। श्रद्धाविकारे भवतीह नामी नदीविकारेऽपि स एव दृष्टः । ह्रस्वे विकारे किल साहचर्याद् हे पन्थिशब्दस्य कुतो न लोपः ।।२६९ श्रीविद्याभूषणाचार्यसुषेणेन विनिर्मितः । आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ।। श्लथीकृतप्रग्रहमर्वतां व्रज ॥ संबन्धिभेदात् सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।। संबोधनं न लोकेऽस्ति विधातव्ये च वस्तुनि ।। संबोधनं तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ।। समस्येते यदैकत्वे बहुत्वे युष्मदस्मदी । समासो वर्तते द्वित्वे न युवावौ तदा तयोः ।। सर्वतो जयमन्विच्छेत् पुत्रादेकात् पराजयम् ।। सिद्धस्याभिमुखीभावमात्रं संबोधनं विदुः । प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियायां विनियुज्यते ।। स्त्री नदी तदिदं सत्यं रसेनाकुलिता सती । यतो ध्वंसं विधत्ते सा कूलवत् कुलयोरपि ।। स्थिते जकारे विफलं जसीति जस्यानुबन्धत्वमतो न पूर्वम् । एवं च पूर्वापरसूत्रदृष्ट्या घुडन्यधुट्येव कुतोऽत्र देश्यम् ।। स्वयमेकैकशः पुत्राः पतन्ति युद्धदुर्मदाः ।।
३४
६६.
२४६
३५९
६८.
८८
६९.
३४
७०.
७१.
७२.
१४