________________
नामचतुष्टयाध्याये तृतीयो पुष्पत्पादः
३९५ शब्द के अन्तिम वर्ण न् को 'तृ' आदेश "अर्वणस्त्रसावनञः" (अ० ६।४।१२७) तथा "उगिदचां सर्वनामस्थानेऽधातोः" (अ० ७।१।७०) से नुमागम करके उक्त रूप सिद्ध किए हैं । अतः पाणिनीय प्रक्रिया में गौरव स्पष्ट रूप में परिलक्षित है |
[रूपसिद्धि] १. अर्वन्तौ । अर्वन् + औ । प्रकृत सूत्र द्वारा अर्वन्-शब्द को 'अर्वन्त्' आदेश । २. अर्वन्तः। अर्वन् + जस् । पूर्ववत् अर्वन्त् आदेश तथा स् को विसर्ग ।
३. अर्वत्सु। अर्वन् + सुप् । अर्वन्त् आदेश तथा “अनुषङ्गश्चात्" (२।२।३९) से नलोप ।
४. आर्वतम् । अर्वन् + अण् । अर्वत इदम् । “रागान्नक्षत्रयोगात् समूहात् साऽस्य देवता, तद् वेत्त्यधीते तस्येदमेवमादेरणिष्यते" (२।६।७) से 'अण्' प्रत्यय, अर्वन्त् आदेश, “अनुषङ्गश्चाक्रुञ्चेत्"(२।२।३९) से नलोप, "वृद्धिरादौ सणे"(२।६।४९) से वृद्धि, 'आर्वत' की लिङ्गसंज्ञा तथा विभक्तिकार्य ।
५.अर्वत्यम् । अर्वन् + य ।अर्वति भवम् (साधु)। "तत्र साधो यः" (२!६।९) से 'य' प्रत्यय, अर्वन्तु आदेश, नलोप, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
६.अर्वती । अर्वन् + ई । “नदापन्चिवायन्स्यन्तृसखिनान्तेभ्य ई" (२।४।५०) से स्त्रीलिङ्ग में ईप्रत्यय, अर्वन्त् आदेश, नलोप, सिप्रत्यय तथा उसका लोप ||२४३।
२४४. सौ च मघवान् मधवा वा [२।३।२३] [सूत्रार्थ]
'सि' आदि विभक्तियों के परे रहते ‘मघवन्' शब्द को 'मघवन्तु' आदेश होता है ।।२४४।
[दु० वृ०]
विभक्तौ सौ च परतो मघवन् - शब्दो मघवन्तुर्भवति वा । मघवान्, मघवन्तौ, मघवन्तः, मघवत्सु । तद्धिते स्वरे ये च स्त्रीकारे च – माधवतम्, मघवत्यम्, मघवती। पक्षे 'मघवा, मघवानौ' इत्यादि ।।२४४ |
[दु० टी०]
सौ च० । मघवन्तुरित्युदनुबन्धोऽयं व्याख्यानाद् गम्यते । विभक्तिश्चेद् वर्तते कथं तद्धिते इत्यादि ? सत्यम्, वाशब्दस्य बहुलार्थत्वात् । अथवा असाविति वर्तते