________________
नामचतुष्टयाण्याये तृतीयो युष्पत्पादः से ह् को ड् , “अघोषे प्रथमः" (२।३।६१) से ड् को ट्, लिङ्गसज्ञा, सिप्रत्यय, सिलोप तथा मु-आगम।
४. ज्ञानभुत्। ज्ञानबुध् + सि । सिलोप, प्रकृत सूत्र से "धुटां तृतीयः" (२।३।६०) से ध् को द्, ब् को भ् तथा "वा विरामे" (२।३।६२) से ध् को त् ।
५. जानभुभ्याम् । ज्ञानबुध् + भ्याम् । प्रकृत सूत्र से ब् को भ् तथा "धुटां तृतीयः" (२।३।६०) से धकार को दकारादेश ।
६. ज्ञानभुत्त्वम् । ज्ञानबुध् + त्व + सि । ज्ञानबुधो भावः । “तत्वौ भावे" (२।६।१३) से त्वप्रत्यय, प्रकृतसूत्र से ब् को भ् "धुटां तृतीयः" (२।३।६०) से ध् को द्, "अघोषे प्रथमः" (२।३।६१) से द् को त्, लिङ्गसंज्ञा, सिप्रत्यय, सिलोप तथा मु-आगम ।
७. गर्घ । गर्दभ् + सि । सिलोप, प्रकृत सूत्र से द् को ध्, “धुटां तृतीयः" (२।३।६०) से भ् को ब् तथा "वा विरामे" (२।३।६२) से ब् को प् आदेश ।
८. गर्घन्भ्याम् । गर्दभ् + भ्याम् । प्रकृत सूत्र से द् को ध् तथा "धुटां तृतीयः" (२।३।६०) से भ को ब् आदेश,
९. गर्घप्त्वम् । गर्दभ् + त्व + सि | गर्दभो भावः । “तत्वी भावे" (२।६।१३) से त्वप्रत्यय, प्रकृत सूत्र से दकार को धकार, "धुटां तृतीयः" (२।३।६०) से भकार को बकार, "अघोषे प्रथमः" (२।३।६१) से बकार को पकार, लिङ्गसंज्ञा, सिप्रत्यय, सिलोप तथा मु-आगम ।।२७१।
___२७२. सजुषाशिषो रः [२।३।५१] [सूत्रार्थ]
विराम के विषय में तथा व्यञ्जनादि प्रत्यय के पर में रहने पर 'सजुष्' एवं 'आशिष्' शब्दों के अन्तिम वर्ण को र् आदेश होता है ।। २७२ ।
[दु० वृ०]
सजुषाशिषोरन्तस्य विरामे व्यञ्जनादिषु च रो भवति । सजूः, साम्, सजूःषु, सजूस्ता | आशीः, आशीभ्याम्, आशीःषु, आशीस्ता ।। २७२ ।