________________
૪૬૨
कातन्त्रव्याकरणम्
[समीक्षा]
‘अहन् + सि, अहन् + भ्याम्, अहन् + सुप्, अहन् + त्व + सि' इस अवस्था में कातन्त्रकार ने नकार को सकारादेश करके 'अहः, अहोभ्याम्, अहः सु, अहस्त्वम्' शब्दरूप सिद्ध किए हैं। पाणिनि ने एतदर्थ सुप् प्रत्यय परे रहते नू को रु तथा असुप् प्रत्यय परे रहते न् को र् आदेश किया है - " अहन्, रोऽसुपि" (अ०८।२।६८, ६९) । इन दो आदेशों के कारण पाणिनीयप्रक्रिया में गौरव ही कहा जाएगा । [ रूपसिद्धि ]
१ . अहः। अहन् + सि । (नपुंसकलिङ्ग) । सिलोप, “विरामव्यञ्जनादावुक्तम् ० ' ( २ | ३ | ६४ ) से अतिदेश, प्रकृतसूत्र से नू को स् तथा "रेफसोर्विसर्जनीयः " (२।३।६३) से विसगदिश ।
२. अहोभ्याम् । अहन् + भ्याम् । प्रकृत सूत्र से न् को स्, "रेफसोर्विसर्जनीयः” (२। ३ । ६३) से स् को विसर्ग, "अघोषवतोश्च" (१।५।८) से विसर्ग को उ तथा " उवर्णे ओ” (१।२ । ३) से अ को ओ ओकारलोप ।
३. अहः सु । अहन् + सुप् । प्रकृत सूत्र द्वारा न् को स् तथा "रेफसोर्विसर्जनीयः " ( २ | ३ | ६३ ) से विसगदिश ।
४. अहस्त्वम् । अहन् + त्व + सि । अह्नो भावः । " तत्वौ भावे " ( २ | ६ | १३) से त्वप्रत्यय, प्रकृत सूत्र से न् को स्, लिङ्गसंज्ञा, सिप्रत्यय, सिलोप तथा मु - आगम || २७४ ।
२७५. संयोगान्तस्य लोपः [ २|३|५४ ]
[ सूत्रार्थ ]
विराम के विषय में अथवा व्यञ्जनादि प्रत्यय के परे रहने पर संयोगसंज्ञक वर्णों में अन्तिम वर्ण का लोप होता है ।। २७५ ।
[दु० वृ० ]
संयोगान्तस्य लोपो भवति विरामे व्यञ्जनादिषु च । विद्वान्, कटचिकी: पुंभ्याम्, पुंसु || २७५ |
"