________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
(२।३।४६) इत्यादिसूत्रस्य टीकायां 'मूलवृड्' इत्यस्य साधने “संयोगादेर्धटो लोपः " (२।३।५५) इति यदुक्तं तदन्वयबोधने व्याख्यातम् । वस्तुतस्तु वृश्चिग्रहणं यजादौ सुखार्थमेव । संयोगान्तलोपे शान्तत्वात् डत्वस्य सिद्धत्वात् । सयोगान्तलोपस्यालुप्तवद्भावाड् डत्वं न भविष्यतीति वाच्यम्, आदिचतुर्थत्वकार्ये कर्तव्येऽलुप्तवद्भावस्य निषेधात् ॥ २७६ |
[समीक्षा]
'साधुमस्ज् + सि, साधुमस्ज् + भ्याम्, साधुतक्ष् + सि, साधुतक्ष् + भ्याम्, साधुतक्ष् + त्व + सि' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही शाब्दिकाचार्यों ने संयोगसंज्ञक वर्णों में प्रथम वर्ण सकार - ककार का लोप करके 'साधुमक्, साधुमग्भ्याम्, साधुतट्, साधुतड्भ्याम्, साधुतट्त्वम्' शब्दरूप सिद्ध किए हैं । पाणिनि का सूत्र है – “स्कोः संयोगायोरन्ते च " ( अ० ८।२।२९)।
[ रूपसिद्धि ]
१. साधुमक् । साधुमस्ज् + सि । " व्यञ्जनाच्च" (२।१।४९) से सि - लोप, प्रकृत सूत्र से सकार - लोप, “चवर्गदृगादीनां च” (२ | ३ | ४८ ) से ज् को ग् तथा “वा विरामे " (२ | ३ |६२) से ग् को क् आदेश |
४६७
२. साधुमग्भ्याम् । साधुमस्ज् + भ्याम् । प्रकृत सूत्र से स् का लोप तथा "चवर्गदृगादीनां च” (२| ३ | ४८ ) से जू को ग् आदेश |
|
३. साधुमक्त्वम्। साधुमस्ज् + त्व+सि । साधुमस्जो भावः । “तत्वौ भावे" (२।६।१३) से त्व - प्रत्यय, प्रकृत सूत्र से सकार - लोप, "चवर्गदृगादीनां च " (२ | ३ | ४८) से ज् को ग्," अघोषे प्रथमः " ( २ | ३ | ६७) से गू को क्, 'साधुमक्त्व' शब्द की लिङ्गसंज्ञा, सिप्रत्यय, सिलोप तथा मु - आगम ।
४. साधुतट् । साधुतक्ष् + सि । सिलोप, प्रकृत सूत्र से ककारलोप, तथा ड् को ट् आदेश |
ञ
को ड्
५. साधुतङ्भ्याम् । साधुतक्ष् + भ्याम् । प्रकृत सूत्र से ककार का लोप तथा “धुटां तृतीय : " ( २।३।६०) से षकार को इकारादेश |