Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
कातन्त्रव्याकरणम्
७९. अधातुत्यप्त्यणां यकाभ्यामस्य श्रद्धायाः अधातोरत्यप्त्यणोश्च यकारककाराभ्यां परस्य श्रद्धास्थानिनोऽकारस्य स्त्र्याकारे के इकारो भवति वा । भ्रातृव्यिका, भ्रातृव्यका | अपत्ये भ्रातुर्व्यः । अब्भ्रे भवा अप्रियिका, अब्धियका | तत्र भवे अब्भ्रसमुद्राभ्यामियः । दूरे भवा दूरेत्यिका, दूरेत्यका | दूरादेत्यः । कात् – चटकिका, चटकका । एडकिका, एडकका | मूषिकिका, मूषिकका | अधातुत्यप्त्यणामिति किम् ? आदियका, शिक्षाकिका, आध्यायति । शिक्षा कायतीतिडकौ |इहत्यिका, अत्रत्यिका |क्वेहात्रतसस्त्यप् |अमात्यिका नित्यधिष्ट्यामात्या इति त्यपि निपातः । दाक्षिणात्यिका । दक्षिणापुरःपश्चाद्भ्यस्त्यण् । श्रद्धाया इति किम् ? बहुशस्यिका, निष्काकिका भूः । कः समासान्तः । सांकाश्ये भवा- सांकाश्यिका, काम्पिल्ये भवा - काम्पिल्यिका | योपधादकण् ।।७९ ।
८०. द्वैषाजाङ्गास्वानाम् स्त्र्याकारे एषामाकारस्येकारो भवति वा । द्विके, द्वके । द्विकाभ्याम्, दुकाभ्याम् । एषिका, एषका । अजिका, अजका । अङ्गिका, अङ्गका | स्विका, स्वका । एषामुपसर्जनानामपि द्वे रूपे भवतः । बह्वजिका, बह्वजका | बह्वङ्गिका, बह्वङ्गका । बहुस्विका, बहुस्वका । स्त्रीनिर्देश इति किम् ? शुभ्रोऽजो यस्याः सा शुभ्राजिका । प्रियोऽङ्गो यस्याः सा प्रियाङ्गिका ।। ८०।
८१. गोस्त्रीप्रत्ययस्योपसर्जनस्यान्त्यस्य ह्रस्वः गोशब्दस्य स्त्रीप्रत्ययस्य चोपसर्जनान्त्यस्य ह्रस्वो भ्वति । बहुगुः, अतिखट्वः । अलं जायायै अलंजायः, निष्कौशाम्बि, अलंकुमारिः, अतिवामोरूः । तथा पञ्चखट्वी, पञ्चमालिः । समाहृतिप्राधान्यादिहोपसर्जनंता । द्रव्यप्राधान्येऽपि द्विगुमिच्छन्तः कथं ह्रस्वं प्रतिपद्यन्ते । गोस्त्रीप्रत्ययस्येति किम् ? अतितन्त्रीः, अतिजम्बूः । निस्तन्त्रारवितथसंस्कृतप्रभाषीत्यपि स्यादेव । उणादिषु धातुनिर्देशस्योपलक्षणत्वात् तन्त्रेरपीप्रत्ययः । तन्त्रीररुचिरालस्यमित्याचार्येण प्रयुक्तं हि । तन्त्रीशब्दोऽपि तन्त्रान्तरे उणादिवृत्तौ । 'नन्दी वन्दी च तन्त्रीः' इति त्रिकाण्डे च दृश्यते । यस्यायं प्रयोग:- "विभज्य नक्तन्दिवमस्ततन्त्रिणा" इति । यस्य च भूमीरतन्त्रीयम् इति रूपम् ।। ८१ ।

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630