Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
परिशिष्टम् -
१
५२७
१६. उपसर्गाण्णोपदेशस्य
I
उपसर्गस्थान्निमित्तात् णोपदेशस्य धातोर्नस्य णो भवति । प्रणमति, प्रणम्य, खरप्रणादी, परिणयति, निर्णयति, अन्तर्णयति । अन्तरो णत्वविधावुपसर्गत्वात् । उपसर्गादिति किम् ? वृक्षं वृक्षं परि नयति । प्रनायको राजन्यः । नामोपनिपातिनोऽनुपसर्गत्वात् कथं प्रणायकः, प्रणयतीति वुणि स्यात् । णोपदेशस्येति किम् ? प्रनृत्यति, प्रनाथते । नाथिरप्थनजोपदेशः पारायणे । भाष्ये तु नोपदेश एवायम् । कथं दुर्नयति, उपसर्गप्रतिरूपकत्वान्न णत्वमिति अष्टकवृत्तिकृतः । " उपसर्गाददूरे" इति पठन्ति एके, तदा दुर्नयतीत्यादयोऽकृतणत्वा एवेति मतमेतच्चूर्णिरप्यनुगृह्णाति तदा क्षुभ्नादिपाठे दुर्नयतीह मन्तव्यम् ||१६|
१७. अनितेरन्तस्यापि
उपसर्गस्थान्निमित्तात् परस्यानितेरन्तस्यापि नस्य णो भवति । प्राणिति, प्राणकः, पर्यणिति, निराणीत्, अन्तरणनम्, दुराणीत् । क्विप् - हे प्राण् ! हे पर्यण् ! केचिदिह परैः प्रतिषेधमिच्छन्ति - पर्यनिति, हे पर्यन् || १७ |
१८. अभ्यासाच्च
उपसर्गस्थान्निमित्तादभ्यासात् परस्य चानितेर्नस्य णो भवति । प्राणिणत्, पर्यणिणत्, प्राणिणिषति, पर्यणिणिषति । कृतणत्वस्य द्विर्वचनं चेत् - प्रणिनाय, प्रणिनीषति । ‘“परिणिनंसुरसावुपैति ” इत्यादावपि णत्वद्वयप्रसङ्गः ।। १८ । १९. हिन्वानिमीनाम्
उपसर्गस्थान्निमित्ताद् हिन्वानिमीत्येतेषां नस्य णो भवति । प्रहिणोति, प्रवपाणि, प्रयाणि, प्रमीणाति ।। १९।
२०. हनः
उपसर्गस्थान्निमित्ताद् हनो नस्य णो भवति । प्रहणनम्, प्रहण्यते ॥ २०
२१.
वमोर्वा
उपसर्गस्थान्निमित्ताद् हनो नस्य वमोः परतो णो भवति वा । प्रहण्वः, प्रहन्वः । प्रहण्मः प्रहन्मः ||२१|

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630