Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 585
________________ क्रमाहः १. ३३१ २०५ परिशिष्टम् -३ [श्लोकसूची] श्लोकवचनम् पृष्ठाहः अज्ञाने कुत्सिते चैव संज्ञाया (दयाया)- मनुकम्पने । तयुक्तनीतादप्यल्पे वाच्ये ह्रस्वे च कः स्मृतः ।। अनडुत् – पुं – पयोलक्ष्मी - नावामेकत्ववाचिनाम् । नित्यं कः स्याद् बहुव्रीहौ वा स्याद् द्वित्वबहुत्वयोः ।। अभ्यासात् प्रतिभाहेतुः सर्वः शब्दोऽपरैः स्मृतः । बालानां च तिरश्चां तद् यथार्थप्रतिपत्तिषु ।। आगमोऽनुपघातेन विकारश्चोपमर्दनात् । आदेशस्तु प्रसङ्गेन लोपः सर्वापकर्षणात् ।। ३६, ३७ आमि दीर्घ सनौ चेत् स्यात् कृते दीर्घ न नुर्भवेत् । वचनाद् यत्र तन्नास्ति नोपधायाश्च वर्मणाम् ।। २३१, २३२ इनन्तयोस्तु तद् वाच्यं यदुक्तं युष्मदस्मदोः । वर्जयित्वैत्वमात्वं च मान्तलोपो विभाषया ।। उदूटौ यत्र विद्यते यो वः प्रत्ययसन्धिजः । अन्तस्थां तां विजानीयात् तदन्यो वर्दी उच्यते ।। उपोष्य रजनीमेकाममावस्यां तिलोदकैः । पितरस्तर्पयामास विधिदृष्टेन कर्मणा ।। उवाच नैनं परमार्थतोऽयम् । ३८३ ४५४ १६० ४२१

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630