Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
५०६
कातन्त्रव्याकरणम्
५८. त्यादेश्च त्यादेश्चान्त्यात् स्वरात् पूर्वोऽग् भवति वा । पचतकि, पचति । बुभुजके, बुभुजे । अन्त्यात् स्वरादित्येव । अददात्, अदात् ।तदेतत् कुत्सादयश्चार्था अपेर्बहुलकत्वात् ।। ५८।
५९. तूष्णीकाम् तूष्णीमो मकारात् पूर्वः का इत्यव्ययं भवति वा । तूष्णीकाम्, तूष्णीम् । तूष्णीकाम् इति प्रकृत्यन्तरं चेदक् स्यात् तस्यापवादोऽयमिष्यते ।। ५९।
६०. न सामि सामीत्यर्धार्थमव्ययम्, तस्याक् न भवति । सामि भुज्यते, सामि मज्जति रवौ न विरेजे ।। ६०।
६१. कस्तोऽकि अकि सति कान्तस्याव्ययस्य तो भवति । धिक्, धकित् । पृथक्, पृथकत् ।। ६१ ।
६२. ऋद्ध्यर्थनदीवंश्याव्ययीभावाददोऽम् सप्तम्याः ऋद्ध्यर्थनदीवंश्यानां योऽव्ययीभावस्तस्मादकारान्तात् सप्तम्या नित्यमम् भवति । सुमद्रम्, द्वियमुनम्, उन्मत्तगङ्गम्, लोहितगङ्गम् । देशे - एकविंशति भारद्वाजम् । कथम् उपगङ्गे, उपगायें ? नदीवंश्यश्रुतिविहिताव्ययीभावग्रहणात् ।। ६२ ।
६३. वान्योऽन्येतरेतरपरस्परेभ्योऽमादेरपुंस्याम् एभ्यः परस्यामादेरपुंसि विषये आमादेशो भवति वा । एभ्यः प्रथमा नाभिधीयते इति वृद्धाः ।अन्योन्याम्, अन्योन्यं वा स्त्रियः पश्यन्ति । एवं ब्राह्मणकुलानि ।अन्योन्याम्, अन्योन्येन वा स्त्रीभिर्भुज्यन्ते, एवं ब्राह्मणकुलैः । अन्योन्याम्, अन्योन्यस्मै वा स्त्रियः स्पृहयन्ति । एवं ब्राह्मणकुलानि । अन्योन्याम्, अन्योन्यस्माद् वा स्त्रियो विरमन्ति । एवं ब्राह्मणकुलानि । अन्योन्याम्, अन्योन्यस्य वा स्त्रियः स्मरन्ति । एवं ब्राह्मणकुलानि । अन्योन्याम्, अन्योन्यस्मिन् वा स्त्रियोऽनुरज्यन्ते । एवम् ब्राह्मणकुलानि । एवम् इतरेतराम्, परस्पराम् । अपुंसीति किम् ? अन्योन्यं पुरुषाः पश्यन्ति, अन्योन्यम् इभौ विघट्टयतः । अन्योन्यादयः पुंस्त्वैकत्वयोरिव स्वभावात् । अन्योन्यम्, इतरेतरम्,

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630