________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
घोषवदनुवृत्तौ सामान्यत्वेन लब्धे लिङ्गग्रहणं सामान्यार्थमित्युक्तम्, चेद् उच्यते लिङ्गग्रहणमेव सामान्यार्थम् | घोषवदनुवृत्तिस्तु स्वरव्यावृत्त्यर्थम् । तदयुक्तम्, पूर्वत्र 'भेरः ' इति सिद्धे यद् घोषवद्ग्रहणं तद् व्याप्त्या लिङ्गातिरिक्तस्थलेऽपि तृतीयार्थं भविष्यति, नैवम् | पूर्वसूत्रे घोषवद्ग्रहणात् 'सुपीः षु' इत्यादौ विसर्गसिद्धिरिति । यत्तु घोषवतीत्यनुवृत्तिः सामान्यार्थमित्युक्तं तत्तु लिङ्गग्रहणस्य फलमेव स्फुटीकृतमिति ।। २८१ । [ समीक्षा ]
४७९
'योषित् + भ्याम्, चित्रलिख् + भिस्, मस्ज् + ति, लस्ज् + ते, भ्रस्ज् + ति' इस अवस्था में त् - ख् - स् (द्) को वर्गीय तृतीय वर्ण 'द् – ग् - ज्' आदेश करके कातन्त्रकार ने 'योषिद्भ्याम्, चित्रलिभिः, मज्जति, लज्जते, भ्रज्जति' शब्दरूप सिद्ध किए हैं । एतदर्थ पाणिनि का सूत्र है - "झलां जश् झशि" (अ० ८।४।५३) । कातन्त्रव्याकरण में प्रत्याहार नहीं हैं, उसमें झल् प्रत्याहार के लिए 'धुट्' संज्ञा की है - " धुड् व्यञ्जनमनन्तःस्थानुनासिकम्” (२।१।१३) । जश् प्रत्याहार में वर्गीय तृतीय वर्ण आते हैं, एतदर्थ 'धुटां तृतीयः' में 'तृतीय: 'पद पढ़ा गया है । अतः अपने - अपने व्याकरण की प्रक्रिया के अनुसार दोनों ही विधान समान हैं। किसी एक में गौरव की संभावना नहीं की जा सकती ।
[ रूपसिद्धि ]
१. योषिद्भ्याम् । योषित् + भ्याम् । प्रकृत सूत्र द्वारा धुट्संज्ञक तकार के स्थान में तवर्गीय तृतीय वर्ण दकारादेश |
1
२. चित्रलिभिः। चित्रलिख् + भिस् । प्रकृत सूत्र से धुटसंज्ञक खू -वर्ण के स्थान में कवर्गीय तृतीय वर्ण ग् - आदेश तथा "रेफसोर्विसर्जनीयः” (२|३|६३) से स् को विसर्गादेश |
३-५. मज्जति। मस्ज् + ति 1 लज्जते । लस्ज् + ते । भृज्जति । भ्रस्ज् + ति । इन तीनों शब्दों में “अन् विकरणः कर्तरि " ( ३ । २ । ३२ ) से 'अन्' विकरण्, 'स्थानेऽन्तरतमः' (का० परि०१६ ) के न्यायानुसार 'ॡवर्णतवर्गलसाः' (कात० शि० सू० ४) इस शिक्षावचन के आधार पर सकार के स्थान में तवर्गीय तृतीय दकार वर्णादिश तथा “तवर्गश्चटवर्गयोगे चटवर्गी" (२।४।४६ ) से दकार को जकारादेश || २८१ ।