________________
४८०
कातन्त्रव्याकरणम्
२८२. अघोषे प्रथमः [२।३।६१] [सूत्रार्थ]
अघोष वर्ण जिनके आदि में हों ऐसे प्रत्यय आदि के परे रहते धुसंज्ञक वर्ण के स्थान में वर्गीय प्रथम वर्ण आदेश होता है ।।२८२।
[दु० वृ०] अघोष धुटां वर्णानां प्रथमो भवति । षट्सु, ज्ञानभुत्सु, इच्छति, गच्छति ।।२८२ । [दु० टी०]
अघोषे० । 'सुपि प्रथमः' इति सिद्धेऽघोषग्रहणमिह सामान्यार्थम् उत्तरार्थं चेत्याह- इच्छतीत्यादि । कथं 'वृश्चति, श्च्योतति' इति “अघोषेषशिटां प्रथमः" (३।८।९) इति चेत् तर्हि इच्छतीत्यादावपि तेनैव भविष्यति तच्छादयति, तट्टीकते' इति "पदान्ते भुटां प्रथमः"(३।८।१)अस्त्येवेति । नैवम् । यथा धुटां तृतीयश्चतुर्थेष्वेव प्रत्ययेषु स्थितः, तथा अघोषेषु प्रत्ययेषु अशिटां प्रथमोऽपि तत्सन्निहितत्वात् 'जक्षतुः' इत्यादावनेनैव प्रथम इति । 'वृश्चति, श्च्योतति' इति शोपदेशबलात् प्रथमो न भवति। अन्यथा चकार एवोपदिश्यते 'इवर्णचवर्गयशास्तालव्याः' (कात० शि० सू० २) इति ।।२८२।
[समीक्षा]
'षड् + सुप्, ज्ञानभुध् + सुप्, इछ्छ + ति, गच्छ+ति' इस अवस्था में 'ड्, धू, छ' वर्गों के स्थान में वर्गीय प्रथम वर्ण 'ट्, त्, च' आदेश करके शर्ववर्मा 'षट्सु, ज्ञानभुत्, इच्छति, गच्छति' शब्दरूप सिद्ध करते हैं । पाणिनि का एतदर्थ सूत्र है- "खरि च" (अ० ८।४।५५)। इससे झलों को चर् आदेश होता है खर् परे रहते । अपने अपने व्याकरण की प्रक्रिया के अनुसार दोनों के ही समान आदेश हैं।
[रूपसिद्धि]
१. षट्सु । षष् + सुप् । “हशषान्तेजादीनां :" (२।३।४६) से स् को ड् तथा प्रकृत सूत्र से ड् को ट् आदेश ।
२. मानभुत्सु । ज्ञानबुध् + सुप् । "हचतुर्यान्त०" (२।३।५०) से ब् को 1 तथा प्रकृत सूत्र से धकार को तकारादेश ।