SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ४८० कातन्त्रव्याकरणम् २८२. अघोषे प्रथमः [२।३।६१] [सूत्रार्थ] अघोष वर्ण जिनके आदि में हों ऐसे प्रत्यय आदि के परे रहते धुसंज्ञक वर्ण के स्थान में वर्गीय प्रथम वर्ण आदेश होता है ।।२८२। [दु० वृ०] अघोष धुटां वर्णानां प्रथमो भवति । षट्सु, ज्ञानभुत्सु, इच्छति, गच्छति ।।२८२ । [दु० टी०] अघोषे० । 'सुपि प्रथमः' इति सिद्धेऽघोषग्रहणमिह सामान्यार्थम् उत्तरार्थं चेत्याह- इच्छतीत्यादि । कथं 'वृश्चति, श्च्योतति' इति “अघोषेषशिटां प्रथमः" (३।८।९) इति चेत् तर्हि इच्छतीत्यादावपि तेनैव भविष्यति तच्छादयति, तट्टीकते' इति "पदान्ते भुटां प्रथमः"(३।८।१)अस्त्येवेति । नैवम् । यथा धुटां तृतीयश्चतुर्थेष्वेव प्रत्ययेषु स्थितः, तथा अघोषेषु प्रत्ययेषु अशिटां प्रथमोऽपि तत्सन्निहितत्वात् 'जक्षतुः' इत्यादावनेनैव प्रथम इति । 'वृश्चति, श्च्योतति' इति शोपदेशबलात् प्रथमो न भवति। अन्यथा चकार एवोपदिश्यते 'इवर्णचवर्गयशास्तालव्याः' (कात० शि० सू० २) इति ।।२८२। [समीक्षा] 'षड् + सुप्, ज्ञानभुध् + सुप्, इछ्छ + ति, गच्छ+ति' इस अवस्था में 'ड्, धू, छ' वर्गों के स्थान में वर्गीय प्रथम वर्ण 'ट्, त्, च' आदेश करके शर्ववर्मा 'षट्सु, ज्ञानभुत्, इच्छति, गच्छति' शब्दरूप सिद्ध करते हैं । पाणिनि का एतदर्थ सूत्र है- "खरि च" (अ० ८।४।५५)। इससे झलों को चर् आदेश होता है खर् परे रहते । अपने अपने व्याकरण की प्रक्रिया के अनुसार दोनों के ही समान आदेश हैं। [रूपसिद्धि] १. षट्सु । षष् + सुप् । “हशषान्तेजादीनां :" (२।३।४६) से स् को ड् तथा प्रकृत सूत्र से ड् को ट् आदेश । २. मानभुत्सु । ज्ञानबुध् + सुप् । "हचतुर्यान्त०" (२।३।५०) से ब् को 1 तथा प्रकृत सूत्र से धकार को तकारादेश ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy