________________
३९८
कातन्त्रव्याकरणम्
[वि० प०]
जरा० । गणपाठाच्चेति । राजादौ गणे 'जरा जरस्' च इति पठ्यते, तेनात्प्रत्ययेऽपि भवति, तच्च नित्यम् । तत्र विकल्पाभावाच्चकारः पूर्वापेक्षया समुच्चयार्थः ।।२४५।
[क० च०]
जरा० । ननु सान्तोऽयमादेशः कथं लभ्यते, रेफान्त इति कथन्नाशयते, नैवम् । तदा जरस् इति रेफान्तनिर्देशे जरा, स्वरे जरस् इत्येव निर्देश्येत । ननु तथापि 'जर' इत्यकारान्तः कथन्न स्यात्, नैवम् । जराशब्दस्य स्त्रीलिङ्गत्वात् पुन : "स्त्रियामादा" (२।४।४९) इति स्यात्, नैवम् । पुनः स्त्रियामादेति कृते विशेषो नास्तीति । तथा अकारबलादेव स्त्रियामादा न भविष्यतीति चेत्, जरसादेशेनैव चरितार्थत्वात स्त्रियामादेत्यस्य बाधाकल्पनमयोग्यमिति हेमः। अन्ये तु व्यञ्जनान्तप्रस्तावात् सान्त एवादेश इत्याहुः ।।२४५।
[समीक्षा]
'जरा + औ, जरा + जस्' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही शाब्दिकाचार्य विकल्प से 'जरा' शब्द को 'जरस्' आदेश करके 'जरे-जरसौ, जराःजरसः' शब्दरूप सिद्ध करते हैं । पाणिनि का मूत्र है - "जरायाः जरसन्यतरस्याम्" (अ० ७।२।१०१)।
[रूपसिद्धि]
१.जरे- जरसौ । जरा + औ । प्रकृत सूत्र से वैकल्पिक जरसादेश - जरसौ । पक्ष में - "औरीम" (२।१।४१) से औ को ई तथा “अवर्ण इवणे ए" (१।२।२) से आ को ए - परवर्ती ईकार का लोप ।
२. जराः- जरसः। जरा - जम् । समानलक्षण दीर्घ - अकारलोप तथा सकार को विसर्ग - जराः । वैकल्पिक जरस् आदेश होने पर रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश - रसः । २४५ !
__ २४६. त्रिचतुरोः स्त्रियां तिसृ चतसृ विभक्तौ [२।३।२५] [ सूत्रार्थ]
विभक्ति के परवर्ती होने पर स्त्रीलिङ्ग में त्रि को 'तिस' तथा चत्वार् शब्द को ‘चतसृ' आदेश होता है ।।२४६।