________________
४४९
नामचतुष्टयायाये तृतीयो युष्पत्पादः [रूपसिद्धि]
१. मुक्-मुट् । मुह् + सि | "यानाच्च" (२।१।४९) से सिलोप, प्रकृत सूत्र से ह् को ग् तथा "वा विरामे" (२।३।६२) से ग् को क् आदेश - मुक्। गादेश के अभाव में "हशषष्ठान्तेजादीनां उ:" (२।३।४६) से ह् को ड् तथा "वा विरामे" (२।३।६२) से ड् को ट् आदेश होने पर - मुट् ।
२.मुग्भ्याम् - मुड्भ्याम् । मुह् + भ्याम् । प्रकृत सूत्र से ह को ग् आदेश - मुग्भ्याम् । गकारादेश के अभाव में "हशषठान्तेजादीनांड:"(२।३।४६) से हकार को डकारादेश होने पर - मुड्भ्याम् ।
३. मुक्त्वम् - मुट्त्वम्। मुह् + त्व + सि । मुहो भावः । “तत्वी भावे" (२।६।१३) से त्व-प्रत्यय, प्रकृत सूत्र से ह् को ग्, "अघोषे प्रथमः" (२।३।६१) से ग् को क् 'मुक्त्व' शब्द की लिंङ्गसंज्ञा, सिप्रत्यय, सिलोप तथा मु-आगम - 'मुक्त्वम्' । गकारादेश के अभाव में "हशषछान्तेजादीनां :" (२।३।४६) से ह् को ड् तथा "अघोषे प्रथमः" (२।३।६१) से ड् को ट् आदेश होने पर 'मुट्त्वम्' रूप सिद्ध होता है ||२७०। २७१. हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत् [२।३।५०]
[सूत्रार्थ]
विराम के विषय में तथा व्यञ्जनादि प्रत्यय के परे रहते हकारान्त तथा वर्गीयचतुर्थवर्णान्त धातु में वर्गीय तृतीय वर्ण को वर्गीय चतुर्थ वर्ण आदेश होता है और उसका अकृतवद्भाव भी होता है ।।२७१।
[दु० वृ०]
धातोरवयवस्य हचतुर्थान्तस्य तृतीयादेरादिचतुर्थत्वं भवति विरामे व्यञ्जनादिषु च, तच्चाकृतवत् । निघुट्, निघुड्भ्याम्, निघुट्त्वम् । ज्ञानभुत्, ज्ञानभुद्भ्याम्, ज्ञानभुत्त्वम् । गर्दभयतेः क्विप् - गर्धप्, गर्धब्याम्, गर्धप्त्वम् । धातोरिति किम् ? दामलिट् । तृतीयादेरिति किम् ? विक्रुत् । अकृतवदिति किम् ? गोधुक् ।।२७१।