________________
४०८
कातन्त्रव्याकरणम् वर्तन्ते इति । ननु यदि द्विपर्यन्तस्त्यदादिरुच्यते तदा कर्मण्युपमाने त्यदादावित्यत्र
कियन्यानं जलं विप्र! जानुदनं नराधिप!
तथापीयमवस्था ते नहि सर्वे भवादृशाः॥ इति प्रयोगः कथं स्यात् । त्यदादावुपपदे टक्सकाविति वक्ष्यति, सत्यम् इहेति वृत्ताविहपदेन इहप्रकरणे द्विपर्यन्तस्त्यदादिरित्यर्थः । प्रकरणान्तरस्य कार्ये सुतरामेव त्यदादित्वम् ।२५०।
[समीक्षा]
'त्यद् + सि, त्यद + औ, तद् + सि, तद् + औ, यद् + ङि = त्र, तद् + ङि =त्र' इस स्थिति : दोनों ही व्याकरणों में त्यदादि-गणपठित शब्दों के अन्तिम वर्ण को अका संदेश किया जाता है, जिसके फलस्वरूप 'स्यः, तौ, सः, तौ, यत्र, तत्र' शब्दरूप सिद्ध होते हैं। पाणिनि का सूत्र है- "त्यदादीनामः" (अ० ७।२! १०२)। अतः उभयत्र प्रक्रियागत साम्य है । व्याख्याकारों ने सर्वनामसंज्ञक सर्वादिगण में पठित शब्दों के अन्तर्गत 'द्वि' शब्दपर्यन्त ही त्यदादिगण स्वीकार किया है।
[रूपसिद्धि]
१. स्यः। त्यद् + सि । प्रकृत सूत्र से द् को अ, “अकारे लोपम्" (२।१।१७) से पूर्ववर्ती अकार का लोप, "तस्य च" (२।३।३३) से त् को स् तथा सिप्रत्ययगत सकार को विसगदिश ।
२. त्यौ। त्यद् + औ । द् को अ, अलोप तथा वृद्धि |
३. सः। तद् +सि । द् को अ, अलोप, त् को स तथा सिप्रत्ययगत सकार को विसगदिश ।
४. तो। तद् + औ । द् को अ, अलोप तथा वृद्धि ।
५. यत्र । यद् + ङि । द् को अ, अलोप तथा "त्र सप्तम्याः " (२।६।२९) से डि को 'त्र' आदेश ।
६. तत्र । तद् + ङि | द् को अ, अलोप तथा त्र आदेश ।।२५०।