________________
४१२
कातन्त्रब्याकरणम्
[क० च० ]
सी० । तेन युक्तार्थे न भवतीत्यादि । ननु समासे सुभोरुक्तमेव भवति । अन्यत्र प्रत्ययलोपलक्षणं नास्तीति “व्यञ्जनान्तस्य यत् सुभोः " (२ । ५ । ४) इति नियमबलादिति व्याख्यातमेव, तत् किं विभक्त्यधिकारेण ? सत्यम् । विभक्त्यधिकारो विधेय एवात्र । सेर्विशेषणम् “अद् ब्यञ्जनेऽनक्” (२ | ३ | ३५), "अपां भेदः " (२ | ३ | ४६) इत्यादिषु साक्षात् प्रयोजनस्य सत्त्वात् तदर्थमिति । तथाहि तत्र व्यञ्जनस्य विशेषणं विभक्तावेव परतो भवति,“व्यञ्जनान्तस्य यत् सुभोः” (२ । ५ । ४) इत्यतिदेशादप्यस्मिन्नुत्तरपदे परतः प्राप्तोऽप्यादेशो न भवतीति नियमार्थमिति । " अपां भेदः " ( २ | ३ | ४६ ) इत्यत्र विभक्त्यधिकाराद् ‘अब्भार:' इत्यत्र न भवति । यद् वा केचिद् अत्र विभक्त्यधिकारः स्पष्टार्थः इति संक्षेपः । अन्यथा यत्र प्रत्ययोत्तरपदं न विद्यते तत्र प्रत्ययलोपलक्षणं स्यात् । ततो नित्यत्वाद् व्यञ्जनाच्चेति सिलोपेऽयमादेशः स्यादिति || २५३।
[समीक्षा]
‘अदस् + सि, अदस् + अक् + सि' इस अवस्था में पाणिनि तथा कातन्त्रकार दोनों ही दकार को सकारादेश करके 'असौ, असकौ' शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है - " तदोः सः सावनन्त्ययोः " ( अ० ७।२।१०६) । अतः उभयत्र साम्य है । सूत्ररचना की दृष्टि से पाणिनि 'त् द् ' दोनों ही वर्णों के स्थान में सकारादेश का विधान एक ही सूत्र - द्वारा करते हैं, जबकि कातन्त्र में एतदर्थ पृथक्-पृथक् दो सूत्र हैं। टीकाकारों ने इसे सुखार्थ माना है - " भिन्नयोगः सुखार्थ एव" (कात० वृ० टी० २ | ३ | ३३) ।
[ रूपसिद्धि ]
१ . असौ । अदस् + सि । " त्यदादीनाम विभक्तौ ” ( २। ३ । २९) से स् को, “अकारे लोपम्” (२।२।१७ ) से पूर्ववर्ती अकार का लोप, प्रकृत सूत्र से द् को स् तथा " साबौ सिलोपश्च " (२।३।४०) से अकार को औकार - सिलोप ।
""
२ . असकौ । अदस् + सि । स् को अ, पूर्ववर्ती अ का लोप, 'अव्ययसर्वनाम्नः स्वरादन्त्यात् पूर्वोऽक् कः” (२।२।६४) से अक्, द् को स्, अकार को औकार तथा सिलोप || २५३ |