________________
४४२
कातन्त्रव्याकरण
८. षड्भिः । षष् + भिस् । प्रकृत सूत्र ष् को ड् तथा सकार को विसगदिश ।
९. षट्त्वम् । षष् + त्व + सि । षण्णां भावः । “तत्वी भावे" (२।६।१३) से त्वप्रत्यय, प्रकृत सूत्र से ष् को ड्, "अपोषे प्रथमः" (२।३।६१) से ड् को ट्, लिङ्गसंज्ञा, सिलोप तथा मु-आगम |
१०.शब्दप्राट् । शब्दप्राच्छ् + सि । सिलोप, प्रकृत सूत्र से छ् को ड्, "निमित्ताभावे नैमित्तिकस्याप्यभावः" (का० परि० २७) के न्यायानुसार छ् के अभाव में च की निवृत्ति तथा "वा विरामे" (२।३।६२) से ड् को ट् आदेश ।
११. शब्दप्राइभ्याम् । शब्दप्राच्छ् + भ्याम् । प्रकृत सूत्र से छ् को ड् तथा चकार की निवृत्ति ।
१२. शब्दप्राट्त्वम् । शब्दप्राच्छ् + त्व + सि । शब्दप्राच्छो भावः । “तत्वी भावे" (२।६।१३) से त्वप्रत्यय, प्रकृत सूत्र से छ् को ड्, ड् को ट्, लिङ्गसंज्ञा, सिलोप तथा मु- आगम ।
१३. देवेट् । देवेज् + सि । सिलोप, ज् को ड् तथा ड् को ट् । १४. देवेड्भ्याम् । देवेज् + भ्याम् । प्रकृत सूत्र द्वारा जकार को डकारादेश ।
१५. देवेट्त्वम् । देवेज् + त्व+ सि । देवेजो भावः । “तत्वा भावे" (२।६।१३) से त्वप्रत्यय, ज् को ड्, ड् को ट्, लिङ्गसंज्ञा, सिप्रत्यय, सिलोप तथा मु-आगम।
१६. रजुसृट् । रज्जुसृज् + सि । सिलोप, प्रकृत सूत्र से ज् को ड् तथा "वा बिरामे" (२।३।६२) से ड् को ट् ।
१७. रज्जुसृभ्याम् । रज्जुसृज् + भ्याम् । प्रकृत सूत्र से जकार को डकारादेश ।
१८. रज्जुसृत्वम् । रज्जुसृज् + त्व + सि । रज्जुसृजो भावः । “तत्वौ भावे" (२।६।१३) से त्वप्रत्यय, प्रकृत सूत्र से ज् को ड्, ड् को ट्, लिङ्गसंज्ञा, सिप्रत्यय, सिलोप तथा मु-आगम ।।२६७।
२६८. दादेर्हस्य गः [२।३।४७] [सूत्रार्थ]
विराम के विषय में तथा व्यअनादि प्रत्ययों के परे रहते दकारादि लिङ्ग - गत हकार के स्थान में गकार आदेश होता है ।।२६८।