________________
कातन्त्रव्याकरणम्
सुविद्वद्भ्याम्' शब्दरूप सिद्ध किए हैं। पाणिनि के अनुसार 'स्वनडुत्, सुविद्वत्' में तो दकारादेश होता है तथा 'उपानत्' में धकारादेश | सामान्यतया उभयत्र प्रक्रियासाम्य ही है । पाणिनि के दो सूत्र हैं - "नहो धः, वसुनंसुध्वंस्वनडुहां दः (अ० ८।२।३४, ७२ ) ।
""
[ रूपसिद्धि ]
४३६
१ . स्वनडुत् । स्वनड्वाह् (नपुंसकलिङ्ग) + सि । शोभना अनड्वाहो यस्य कुलस्य तत् । " नपुंसकात् स्यमो०” (२।२।६) से सिलोप“विरामव्यञ्जनादावुक्तम्०” (२|३|६४) के अतिदेशानुसार “अनडुहश्च" (२।२।४२ ) से आकारसहित वकार को उकार, प्रकृत सूत्र से ह् को दू तथा " बा विरामे " ( २ | ३ | ६२ ) से द् को त् ।
२. स्वनडुद्भ्याम्। स्वनड्वाह् + भ्याम् | शोभना अनड्वाहो ययोः कुलयोः पुंसोर्वा ताभ्याम् । पूर्ववत् सिलोप, "अनडुहश्व" (२।२।४२ ) से 'वा' को उ तथा प्रकृत सूत्र से हकार को दकारादेश ।
सूत्र
३. उपानत् । उपानह् + सि । " व्यञ्जनाच्च" (२।१ । ४९) से सिलोप प्रकृत ह् को द् तथा " बा विरामे " (२।३।६२ ) से दकार को तकारादेश । ४. उपानदुद्भ्याम्। उपानह् + भ्याम् । प्रकृत सूत्र से हकार को दकारादेश |
५. सुबिद्वत्। सुविद्वन्स् (नपुंसकलिङ्ग) + सि । शोभनो विद्वान् यस्य कुलस्य तत् । “ब्यञ्जनाच्च” (२।१।४९ ) से सिलोप, अतिदेश, “अनुषङ्गश्चाक्रुञ्चेत् (२।२।३९) से नलोप, प्रकृत सूत्र द्वारा स् को द् तथा " वा विरामे ” ( २।३।६२) से दकार को तकारादेश |
""
६. सुविद्वद्भ्याम् । सुविद्वन्स् + भ्याम् | शोभनो विद्वान् ययोः कुलयोः पुंसोर्वा, ताभ्याम् । पूर्ववत् नलोप तथा प्रकृत सूत्र द्वारा सकार को दकारादेश | २६५। २६६. स्रसिध्वसोश्च [ २।३।४५ ]
[ सूत्रार्थ ]
विराम के विषय में तथा व्यञ्जनादि प्रत्यय के परे रहते सुसन्त तथा ध्वसन्त लिङ्ग के अन्तिम वर्ण को द् आदेश होता है || २६६ |