________________
कातन्त्रव्याकरणम्
ननु न विद्यते ककारोऽस्येति विग्रहेऽर्थाद् अको वर्जनं भविष्यति, अकारोच्चारणं सुखप्रतिपत्त्यर्थत्रेव । अन्यथा अग्योगाद् अगिति वा प्रतिपद्येत । अग्वर्जनं ज्ञापयति 'तन्मध्यपाती तद्ग्रहणेन गृह्यते' (व्या० प० १८) इति । तेन त्यदाद्यत्वादीनि सिद्धानि भवन्तीति । इदम् अग्युक्तोऽन्वादेशेऽद् भवतीति वक्तव्यम् । पूर्वेण अग्युक्तस्य वर्जने प्राप्ते 'इमकाभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम् । इमकस्य शोभनं शीलम् अथो अस्य प्रभूतं स्वम् । इमकस्मै गां देहि, अथो अस्मै कम्बलमपि । तन्न वक्तव्यम् । अन्वादेशे बहुलत्वाद् अग् नास्तीति, नञोऽनित्यत्वाद् वा ।। २५६ ।
૪૬૮
[वि० प० ]
अत्० ! अभेदनिर्देशाद् एकवर्णोऽपि समस्तस्य भवति । इदम् अद् - रूपेण विपरिणमते इत्यर्थः । एभिरित्यदादेशे कृते " तस्माद् भिस् भिर् ०" ( २ | ३ | ४८) इति भिसो भिरादेशः । सुभोरिति सिद्धे यद् व्यञ्जनग्रहणं तल्लिङ्गत्रये व्यञ्जने भवतीति प्रतिपत्त्यर्थम् । तेन अनन्तरमपि पुंसीति न संबध्यते ॥ २५६ ॥
[समीक्षा]
‘इदम् + भ्याम्, इदम् + भिस्' इस अवस्था में कातन्त्रकार ने 'इद' को 'अ' आदेश करके 'आभ्याम् एभिः ' शब्दरूप सिद्ध किए हैं! पाणिनि " हलि लोप: " (अ० ७।२।११३) से 'इद्' भाग का लोप करते हैं । 'इद' को चाहे 'अ' आदेश किया जाए या 'इद्' भाग का लोप । दोनों के ही अनुसार 'अ' उपस्थित रहता है । 'भ्याम् ' प्रत्यय परे रहते उसका दीर्घ होता है तथा भिस्प्रत्यय में एकारादेश | अतः किसी में भी गौरव - लाघव नहीं कहा जा सकता |
[ रूपसिद्धि 1
१. आभ्याम् । इदम् + भ्याम् (तृतीया चतुथी पञ्चमी “न्यदादीनाम दिभक्तौ” (२|३|२९) से मकार को अकार (२।१।१७ ) से पूर्ववर्ती अकार का लोप प्रकृत सूत्र से 'इद' तथा " अकारो दीर्घं घोषवति” (२।१:१४ ) से उसका दीर्घ ।
विभक्ति - द्विवचन) : " अकारे लोपम्" को 'अ' आदेश
"
२. एभिः । इदम् - भिस् । म् को अ, पूर्ववर्ती अ का लोप प्रकृत सूत्र से 'इद' को अ, "तरमाद् भिस् भिर्” (२ | ३ | ४८ ) से 'भिस्' को 'भिर' आदेश " घुटि बहुत्वे त्वे" (२।१।१९ ) से अ को ए तथा "रेफसोर्विसर्जनीयः " ( २/३ | ६३) से र्को विसर्ग आदेश || २५६