________________
४०४
कातन्वव्याकरणम्
यथा अरादीन् बाधते तथा न्वागममपि बाधते । न च वक्तव्यम् – 'ज्ञापकज्ञापिता विषयो प्रनित्याः' (का० परि० ६०) इत्यनित्यस्य लक्ष्यानुरोधात्, तेन ‘अतितिसृणी, अतिचतसृणी कुले' इत्यादिकं सिद्धं भवति । 'न नामि' इत्युक्तेऽर्थात् तौ तिसृचतम्रो दीर्घं न प्राप्नुतः इति गम्यते, प्रतिषेधस्यान्यस्थाभावात् ? सत्यम् । दीर्घग्रहणं सुखार्षम् ।।२४८।
[वि० प०]
न नामि० । नकारयुक्त आम् नाम् । स चार्थात् न्वागमसहित इति सनावामि इति । “दीर्घमामि सनौ" (२।२।१५) इत्यनेन दीर्घत्वं प्राप्तं प्रतिषिध्यते । यद्येवं नकारग्रहणं किमर्थम्, अर्थात् सनाविति भविष्यतीति केवले आमि प्राप्तेरभावात्, सत्यम् । नकारोच्चारणं ज्ञापयति-रत्वेन न्वागमो न बाध्यते, अन्यथा बाधकबाधनार्थत्वाद् अरादेशादिकं यथा रत्वेन बाध्यते तथा न्वागममपि बाधेत इति, तेन 'प्रियतिसृणी, प्रियचतसृणी कुले' इति सिद्धं भवति ।।२४८।
[समीक्षा]
'तिस + नुट् + आम्, चतसृ + नुट् + आम्' इस स्थिति में पाणिनि और कातन्त्रकार दोनों ही शाब्दिकाचार्य प्राप्त दीघदिश का निषेध करके 'तिसृणाम्, चतसृणाम्' शब्द सिद्ध करते हैं । कातन्त्र में "दीर्घमामि सनौ" (२।२।१५) से प्राप्त दीर्घ का प्रकृत सूत्र से निषेध किया जाता है | पाणिनीय व्याकरण में "नामि" (अ०६।४।३) से प्राप्त दीर्घ का निषेध होता है "न तिसृचतसृ" (अ० ६।४।४) सूत्र से।
[रूपसिद्धि]
१. तिसृणाम् । त्रि + आम् (स्त्रीलिङ्ग) ! स्त्रीलिङ्ग में "त्रिचतुरोः स्त्रियां तिसृ चतसृ विभक्तो" (२।३।२५) से त्रि को तिस आदेश, “आमि च नुः" (२।१।७२) से नु-आगम, “दीर्घमामि सनो" (२।२।१५) से प्राप्त दीर्घ का प्रकृत सूत्र से निषेध तथा "रघृवणेभ्यः" (२।४।४८) इत्यादि से न को ण् आदेश ।
२. चतसृणाम् । चत्वार् (स्त्रीलिङ्ग) + आम् । चत्वार को चतसृ आदेश तथा अन्य सभी कार्य पूर्ववत् ।। २४८।