SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३९८ कातन्त्रव्याकरणम् [वि० प०] जरा० । गणपाठाच्चेति । राजादौ गणे 'जरा जरस्' च इति पठ्यते, तेनात्प्रत्ययेऽपि भवति, तच्च नित्यम् । तत्र विकल्पाभावाच्चकारः पूर्वापेक्षया समुच्चयार्थः ।।२४५। [क० च०] जरा० । ननु सान्तोऽयमादेशः कथं लभ्यते, रेफान्त इति कथन्नाशयते, नैवम् । तदा जरस् इति रेफान्तनिर्देशे जरा, स्वरे जरस् इत्येव निर्देश्येत । ननु तथापि 'जर' इत्यकारान्तः कथन्न स्यात्, नैवम् । जराशब्दस्य स्त्रीलिङ्गत्वात् पुन : "स्त्रियामादा" (२।४।४९) इति स्यात्, नैवम् । पुनः स्त्रियामादेति कृते विशेषो नास्तीति । तथा अकारबलादेव स्त्रियामादा न भविष्यतीति चेत्, जरसादेशेनैव चरितार्थत्वात स्त्रियामादेत्यस्य बाधाकल्पनमयोग्यमिति हेमः। अन्ये तु व्यञ्जनान्तप्रस्तावात् सान्त एवादेश इत्याहुः ।।२४५। [समीक्षा] 'जरा + औ, जरा + जस्' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही शाब्दिकाचार्य विकल्प से 'जरा' शब्द को 'जरस्' आदेश करके 'जरे-जरसौ, जराःजरसः' शब्दरूप सिद्ध करते हैं । पाणिनि का मूत्र है - "जरायाः जरसन्यतरस्याम्" (अ० ७।२।१०१)। [रूपसिद्धि] १.जरे- जरसौ । जरा + औ । प्रकृत सूत्र से वैकल्पिक जरसादेश - जरसौ । पक्ष में - "औरीम" (२।१।४१) से औ को ई तथा “अवर्ण इवणे ए" (१।२।२) से आ को ए - परवर्ती ईकार का लोप । २. जराः- जरसः। जरा - जम् । समानलक्षण दीर्घ - अकारलोप तथा सकार को विसर्ग - जराः । वैकल्पिक जरस् आदेश होने पर रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसगदिश - रसः । २४५ ! __ २४६. त्रिचतुरोः स्त्रियां तिसृ चतसृ विभक्तौ [२।३।२५] [ सूत्रार्थ] विभक्ति के परवर्ती होने पर स्त्रीलिङ्ग में त्रि को 'तिस' तथा चत्वार् शब्द को ‘चतसृ' आदेश होता है ।।२४६।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy