________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः २. मघवन्तौ। मघवन् + औ । प्रकृत सूत्र द्वारा मघवन्तु आदेश | मघवन्तु आदेश तथा
३. मघवन्तः। मघवन् + जस् । प्रकृत सूत्र से "रेफसोर्विसर्जनीयः " (२|३|६३) से स् को विसर्ग |
३९७
४. मघवत्सु । मघवन् + सुप् । प्रकृत सूत्र से मघवन्तु आदेश तथा “अनुषङ्गश्चाक्रुञ्चेत्” (२।२।३९) से नलोप |
-
५. माघवतम् । मघवन् + अण् + सि । मघवत इदम् ।" रागान्नक्षत्रयोगाच्च समूहात् साऽस्य देवता । तद् वेत्त्यधीते तस्येदमेवमादेरणिष्यते” (२।६।७) से अणू प्रत्यय, प्रकृत सूत्र से मघवन्तु आदेश, “अनुषङ्गश्चाक्रुञ्चेत्” (२।२।३९) से नलोप, " वृद्धिरादौ सणे" ( २ | ६ |४९) से आदि स्वर को वृद्धि, 'माघवत' की लिङ्गसंज्ञा तथा विभक्तिकार्य |
६. मघवत्यम् । मघवन् + य + सि । मघवति भवम् । यप्रत्यय, मघवन्तु - आदेश, नलोप, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
७. मघवती । मघवन् + ई + सि । “नदायन्चिवाह्व्यन्स्यन्तृसखिनान्तेभ्य ई" (२|४|५०) से स्त्रीलिङ्ग में ईप्रत्यय, मघवन्तु आदेश, नलोप, सिप्रत्यय तथा उसका लोप || २४४ ।
२४५. जरा जरस् स्वरे वा [ २।३।२४ ]
[ सूत्रार्थ ]
विभक्तिस्वर (स्वरादि विभक्ति) के परवर्ती होने पर 'जरा' शब्द को विकल्प से जरस् आदेश होता है || २४५ |
[दु० वृ० ]
जराशब्दो जरस् भवति वा विभक्तिस्वरे । जरे - जरसौ । जरा :- जरसः । गणपाठाच्चोपजरसम् इति नित्यम् || २४५ |
[दु० टी० ]
जरा० | विभक्तिविषये स्वरे स्वरादौ विभक्ताविति वा मतम् । जरामतिक्रान्ताः, अतिक्रान्तानि वा 'अतिजरसः, अतिजरांसि' इति एकदेशविकृतस्यानन्यवद्भावात् निर्दिष्टस्य जराशब्दस्य भवति, न तदन्तस्य । विभक्ताविति किमर्थम् - जरेयम्, जरस इदं जारम् | तस्येदमित्यण् । पुनर्वाग्रहणं पूर्वस्य बहुलत्वं निश्चिनोतीति ।। २४५ ।