SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये तृतीयो युष्मत्पादः २. मघवन्तौ। मघवन् + औ । प्रकृत सूत्र द्वारा मघवन्तु आदेश | मघवन्तु आदेश तथा ३. मघवन्तः। मघवन् + जस् । प्रकृत सूत्र से "रेफसोर्विसर्जनीयः " (२|३|६३) से स् को विसर्ग | ३९७ ४. मघवत्सु । मघवन् + सुप् । प्रकृत सूत्र से मघवन्तु आदेश तथा “अनुषङ्गश्चाक्रुञ्चेत्” (२।२।३९) से नलोप | - ५. माघवतम् । मघवन् + अण् + सि । मघवत इदम् ।" रागान्नक्षत्रयोगाच्च समूहात् साऽस्य देवता । तद् वेत्त्यधीते तस्येदमेवमादेरणिष्यते” (२।६।७) से अणू प्रत्यय, प्रकृत सूत्र से मघवन्तु आदेश, “अनुषङ्गश्चाक्रुञ्चेत्” (२।२।३९) से नलोप, " वृद्धिरादौ सणे" ( २ | ६ |४९) से आदि स्वर को वृद्धि, 'माघवत' की लिङ्गसंज्ञा तथा विभक्तिकार्य | ६. मघवत्यम् । मघवन् + य + सि । मघवति भवम् । यप्रत्यय, मघवन्तु - आदेश, नलोप, लिङ्गसंज्ञा तथा विभक्तिकार्य । ७. मघवती । मघवन् + ई + सि । “नदायन्चिवाह्व्यन्स्यन्तृसखिनान्तेभ्य ई" (२|४|५०) से स्त्रीलिङ्ग में ईप्रत्यय, मघवन्तु आदेश, नलोप, सिप्रत्यय तथा उसका लोप || २४४ । २४५. जरा जरस् स्वरे वा [ २।३।२४ ] [ सूत्रार्थ ] विभक्तिस्वर (स्वरादि विभक्ति) के परवर्ती होने पर 'जरा' शब्द को विकल्प से जरस् आदेश होता है || २४५ | [दु० वृ० ] जराशब्दो जरस् भवति वा विभक्तिस्वरे । जरे - जरसौ । जरा :- जरसः । गणपाठाच्चोपजरसम् इति नित्यम् || २४५ | [दु० टी० ] जरा० | विभक्तिविषये स्वरे स्वरादौ विभक्ताविति वा मतम् । जरामतिक्रान्ताः, अतिक्रान्तानि वा 'अतिजरसः, अतिजरांसि' इति एकदेशविकृतस्यानन्यवद्भावात् निर्दिष्टस्य जराशब्दस्य भवति, न तदन्तस्य । विभक्ताविति किमर्थम् - जरेयम्, जरस इदं जारम् | तस्येदमित्यण् । पुनर्वाग्रहणं पूर्वस्य बहुलत्वं निश्चिनोतीति ।। २४५ ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy