________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
(का० परि०११ ) इति न्यायान्नित्यो भविष्यति, नैवम् । तत्रैवायं न्यायस्य प्रवेशः, यत्र पूर्वतो वाऽधिकारेण उत्तरत्र वाग्रहणं खण्डितुं शक्यते, तत्र “न नामि दीर्घम् " ( २ । ३ । २७ ) इत्यत्र निषेधबलादेव पूर्ववाशब्दनिवृत्तौ “नृ बा” (२।३।२८) इति वाग्रहणं विना विकल्पोपलब्धिर्न स्यात् । तदा 'नृणाम्, नृणाम्' इति न सिध्यति । अतो वाऽधिकारनिवृत्त्यर्थं विभक्तिग्रहणं विधेयमिति || २४६ |
[समीक्षा]
४०१
‘त्रि + जस्- शस्, चत्वार् + जस् - शस्, त्रि + भिस्, चत्वार् + भिस्, प्रियत्रि + सि, प्रियचत्वार् + सि' इस अवस्था में स्त्रीलिङ्ग में पाणिनि तथा कातन्त्रकार दोनों ही 'त्रि' को 'तिसृ' तथा ' चत्वार् ' को ' चतसृ' आदेश करके 'तिस्रः, चतस्रः, तिसृभिः, चतसृभिः, प्रियतिसृ, प्रियचतसृ कुलम्' शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है - " त्रिचतुरोः स्त्रियां तिसृ चतसृ” (अ० ७।२ । ९९ ) । अतः उभयत्र साम्य ही कहा जाएगा ।
[ रूपसिद्धि ]
१. तिस्रः। त्रि (स्त्रीलिङ्ग) + जस्, शस् । प्रकृत सूत्र द्वारा 'त्रि' को 'तिसृ' आदेश, "तौ रं स्वरे " ( २ | ३ |२६ ) से ऋ को र् तथा "रेफसोर्विसर्जनीयः” ( २ | ३ |६३) से स् को विसगदिश ।
२. चतस्रः। चत्वार् (स्त्रीलिङ्ग) + जस्, शस् । प्रकृत सूत्र से ' चत्वार्' को 'चतसृ' आदेश तथा अन्य कार्य पूर्ववत् ।
३. तिसृभिः । त्रि (स्त्रीलिङ्ग) + भिस् । प्रकृत सूत्र से त्रि - शब्द को 'तिसृ' आदेश तथा स् को विसर्ग |
४ . चतसृभिः । चत्वार् (स्त्रीलिङ्ग) + भिस् । प्रकृत सूत्र से ' चत्वार् ' को ' चतसृ' आदेश तथा स् को विसर्ग |
५. प्रियतिसृ कुलम् । प्रियत्रि (नपुंसकलिङ्ग) + सि, अम् । प्रियास्तिस्रो यस्य कुलस्य तत् । “नपुंसकात् स्यमोर्लोपः” (२ । २ । ६) से सि- अम् लोप, 'तिसृ' आदेश ।
६. प्रियचतसृ कुलम् । प्रियचत्वार् (नपुंसकलिङ्ग) + सि, अम् । प्रियाश्चतस्रो यस्य कुलस्य तत् । “नपुंसकात् स्यमोर्लोपः” (२।२।६ ) से सि- अम् प्रत्ययों का लोप तथा प्रकृत सूत्र से चत्वार् को 'चतसृ' आदेश || २४६ |