________________
३००
कातन्त्रव्याकरणम्
[दु० वृ०]
'उदन्च्' इत्ययम् उदीचिर्भवति अघुट्स्वरादौ । उदीचः, उदीचा, उदीची, औदीच्यम् ।।२०७।
[दु० टी०]
उदङ् । यदि तिरेरिरश्, उद ई' इति विदध्यात्, अञ्चतेरलोपः, तिरिशब्दस्येकारस्य अश् भवति, नैवम् । उद एव स्थाने भवतीति प्रतिपद्येत, अतो विस्पष्टार्थं यथान्यासम् इति | इनि तु उदयति ।।२०७।
[समीक्षा] - 'उदन्च् + शस्, उदन्च् + टा, उदन्च् + ई + सि, उदन्च् + यण' इस अवस्था में कातन्त्रकार 'उदङ्' को 'उदीचि' आदेश करके 'उदीचः, उदीचा, उदीची, औदीच्यम्' शब्दरूप सिद्ध करते हैं | पाणिनि ने 'उद्' उपसर्ग के बाद आने वाले ‘अन्च्' शब्द के आदि वर्ण अ के स्थान में 'ई' आदेश करके उक्त शब्दरूप सिद्ध किए हैं - "उद ईत्" (अ० ६।४।१३९) । इस प्रकार कार्यसंख्या की दृष्टि से उभयत्र साम्य ही कहा जा सकता है।
[रूपसिद्धि]
१. उदीचः । उदन्च् + शस् । प्रकृत सूत्र द्वारा 'उदन्च्' को 'उदीचि' आदेश तथा स् को विसर्ग।
२. उदीचा | उदन्च् + टा | पूर्ववत् 'उदीचि' आदेश ।
३. उदीची । उदन्व् + ई+ सि | स्त्रीलिङ्ग में ई प्रत्यय, 'उदीचि' आदेश तथा विभक्तिकार्य।
४. औदीच्यम् । उदन्च् + यण् । उदीचो भावः । यणप्रत्यय, उदीचि आदेश, आदिवृद्धि तथा विभक्तिकार्य ।। २०७।
२०८. पात् पदं समासान्तः [२।२।५२] . [सूत्रार्थ]
घुट् - भिन्न स्वरादि प्रत्यय के परे रहते समासान्त-स्थित ‘पात्' शब्द को 'पद्' आदेश होता है ||२०८।