________________
३६८
कातन्त्रव्याकरणम्
न्यायाद अधित्वद् इत्यादौ न भविष्यति ? सत्यम् । साविति विषयसप्तम्यपि प्रतिपद्यते । ततः सिलोपेऽपि विषयस्य त्रैकालिकत्वाद् इत्यादावपि स्यात् । निमित्तसप्तमीपक्षे सौ परतो युष्मदस्मदी, तयोस्त्वमहमित्येतौ भवत: इत्यन्वये सति आदेशाभ्यां सह संबन्धस्याभावाल्लुग्लोपे इत्यादिना निषेधो न स्यात् । अतोऽनया परिभाषया लुक्शब्दोच्चारितलोपे सति प्रत्यये परे यत् कार्यं तदेव निषिध्यते, तथापि आदेशिद्वयं प्रत्येव सेनिमित्तता इति नाशकैव, अतः प्रत्युदाहृतम् | यथा ‘त्वं पुत्रोऽस्य, अहं पुत्रोऽस्य' इत्यादि ।
ननु कथमत्र प्रत्ययलोपलक्षणन्यायेन प्राप्तिः, यावता समासे विभक्तिलोपे सति सुभोक्तमेव कार्यं नान्यदिति नियमः कृतः, कुतः सावुक्तम्, येन प्रत्युदाहरणं सार्थकमिति ? सत्यम्, लुप्तासु विभक्तिषु सुभोर्युगपदेकदेशकार्यमेव संभवति, अतो नियमोऽपि एकदेशकार्यं प्रत्येव न समुदायकार्यं प्रति इदन्त्वनेकदेशकार्यम् इत्यदोषः ।।२३१
[समीक्षा]
'युष्मद् + सि, अस्मद् + सि, अतियुष्मद् + सि, अत्यस्मद् + सि' इस अवस्था में सिविभक्ति के साथ युष्मद् शब्द को ‘त्वम्' तथा अस्मद्-शब्द को 'अहम्' आदेश करके कातन्त्रकार त्वम्, अहम्, अतित्वम्, अत्यहम्' शब्दरूप सिद्ध करते हैं | पाणिनि के अनुसार 'युष्म्-अस्म्' को “त्वाही सौ" (अ०७।२।९४) से 'त्व-अह' आदेश, "शेषे लोपः" (अ० ७।।९०) से अद्-भाग का लोप तथा “प्रथमयोरम्' (अ० ७।१।२८) से सु को 'अम्' आदेश करने पर त्वम्- अहम् रूप सिद्ध होते हैं । इस प्रकार पाणिनीय प्रक्रिया का गौरव स्पष्ट है ।
[रूपसिद्धि]
: . त्वम् । युनद सि । “एषां विभक्तावन्तलोपः" (२:३।६) से दकार- लोप, युष्मद को बद- आटे (), पुन : दकारलोन तथा प्रकृत सूत्र से 'त्व- सि' को 'त्वम्' आदेश
२. अहम् । अस्पद - सि ! पूर्ववत् द्- लोप, अस्म को मद् आदा। ? ) . 'पुनः दकारलोप तथा प्रकृत सूत्रद्वारा ‘अह + सि' को 'अहम्' आदेश ।