________________
कातन्त्रव्याकरणम्
प्रियाष्टाः, प्रियाष्टाविति । अथाष्टनो बहुवचनान्तत्वात् 'अष्टाभिः ' इत्यादावेव स्यादिति केचित्, तन्न । ‘शब्दाश्रये गौणमुख्यव्यवहारः' इति न्यायाद् गौणस्यापि परिगृहीतत्वात् । तस्माद् विभक्तिषु भवति, अविभक्तिषु न भवतीति यदुक्तं टीकायां तदेव फलं किमन्यद्विचारेण । तेन 'अष्टपुत्रा नारी' इत्यत्र न भवति || २४१ |
३८८
[समीक्षा]
‘अष्टन्+ भिस्, अष्टन् + भ्यस्, अष्टन् + सुप्, प्रियाष्टन् + सि, प्रियाष्टन् + औ' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही नकार को आकारादेश करके 'अष्टाभिः, अष्टाभ्यः, अष्टासु, प्रियाष्टाः, प्रियाष्टौ ' शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र हैं - " अष्टन आ विभक्तौ " (अ० ७ २ १८४) । अतः उभयत्र प्रक्रियासाम्य है |
[ रूपसिद्धि ]
१. अष्टाभिः । अष्टन् + भिस् । प्रकृत सूत्र द्वारा नकार को आकार, समानः सवर्णे दीर्घीभवति परश्च लोपम्” (१।२ ।१ ) से टकारोत्तरवर्ती अकार को दीर्घ आकार तथा "रेफसोर्विसर्जनीयः " ( २ । ३ । ६३) से स् को विसर्ग आदेश |
२. अष्टाभ्यः। अष्टन् + भ्यस् । प्रकृत सूत्र से न् को दीर्घ आ, समानलक्षण दीर्घ, आकारलोप तथा स् को विसर्ग ।
३. अष्टासु । अष्टन् + सुप् । पूर्ववत् न् को आत्व, समानलक्षण दीर्घ तथा आकारलोप ।
४. प्रियाष्टाः । प्रियाष्टन् + सि । प्रिया अध्टौ यस्य सः । परत्व तथा नित्यत्व के कारण पूर्व ही आकारादेश, समानलक्षणदीर्घ, आकारलोप तथा स् को विसर्ग ।
५. प्रियाष्टौ । प्रियाष्टन् + औ । प्रिया अष्टौ ययोस्तौ । न् को आत्व तथा वृद्ध्यादेश ।। २४१ ।
२४२ औ तस्माज्जस्सोः [२।३।२१ ]
[ सूत्रार्थ ]
आकारादेशविशिष्ट ‘अष्टन्' शब्द से परवर्ती प्रथमा- द्वितीया - बहुवचन जस् - शस् प्रत्ययों के स्थान में 'औ' आदेश होता है ।। २४२॥